SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ श्रेष्ठी देवचंद्र लालभाई-जैन-पुस्तकोद्धार प्रन्थाङ्क:-९९ ॥ ॥ ॐ अर्हते नमः ॥ ॥ विजयन्ततराम् वीतरागाः श्रीजिनवरेन्द्रा अनन्तज्ञानशालिनः ॥ CRORISEARCॐ ॥ समणसुआदिविषयकं किञ्चित् प्रास्ताविकम् ॥ सुविदितमेतद् यदवाप्य मानुषं जन्म प्रशावद्भिरात्मशुद्धये प्रयतितव्यम् । यत्रकुत्रचिज्जीवायोनी समुत्पन्नाः सर्वेऽपि जीवाः संसारिणः सुखमभिलपन्ति तदर्थं च सर्वया शक्त्या प्रयतन्ते, परं जीबैर्यथाभिलषितं सुखं प्रायो न प्राप्यते,, कैश्चित्तु कदाचित्प्राप्यते तदपि क्षणिकं दुःखानुबन्धि च, न तु तात्त्विकं निरुपाधिकम् । तात्त्विकमक्षय्यं सुखं तु आत्मन्येव विद्यते, यदा यदाऽऽत्मनः शुद्धिः, कषायोदयोदयजन्याऽशुद्धिश्चाऽपहीयते सम्यग्दर्शनादिगुणार्विभावश्च भवति तदा यो आत्माऽनुभवरूप मानन्दस्तदेव निरुपाधिकं तात्त्विकं सुखम् । अन्यत् स्त्रीपुत्रादिपरिवारजन्यं सम्पत्तिजन्यं तद्भोगोपभोगजन्यश्च निखिलमपि सुखं सुखाssभासकल्पं सोपाधिकं क्षणिकमत एवाऽतात्त्विकम् । प्रत्यक्षमेतत्सर्वेषां संसारवत्तिजीवानाम् । एवञ्च सहजसुखप्रतिपत्तये आत्मशुखौ सर्वेर्मेधाविभिः मानवजन्मनि सुतरां प्रयत्नी विधेयः । Jain Education Intem For Private & Personel Use Only Lawww.jainelibrary.org
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy