SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अवचूरिसमलंकृतम् 2 ते भावे सहहंतेहिं पत्तिअंतेहिं रोअंतेहिं फासंतेहिं पालतेहिं अणुपालतेहिं । अंतोपरखस्स जं वाइ पढिअं पाक्षिकसूत्र | परिअद्विरं पुच्छिअं अणुपेहि अणुपालिअं तं दुक्खक्खयाए कम्मक्खयाए मुक्खयाए बोहिलामाए संसारुत्तारणाए त्ति कहु उवसंपज्जित्ताण विहरामि ॥ तान भावान् श्रद्दधानः प्रति० । अन्तर्मध्ये पक्षस्य यत् किञ्चिद्वाचितमन्येभ्यः प्रदत्तम्, पठितं स्वयमधीतम्, परिवर्तितं सूत्रनो गुणितम्, पृष्टं पूर्वाधीतस्य सूत्रादेः शकितादौ प्रश्नः कृतः, अनुप्रेक्षितमर्थविस्मरणभयादिना चिन्तितम्, अनुपालितमेभिः प्रकारैरग्वेवमनुएितम्, तद्वक्षयायधैं भविष्यत्यम्माकमिति गम्यते । इति कृत्वेति हेतोरुपसम्पद्याङ्गीकृत्य. वचनव्यत्ययात् विहरामो मास कल्पादिना साधुविहारेण व महे ॥ अंतोपक्खस्स जं न वाइन पढिन परिअष्टिन पुच्छिनाणुपेहि नाणुपालि संते वले संते पीरिए संते पुरिसकारपरिकमे तस्स आलोएमो पडिकमामो निंदामो गरिहामो विउद्देमो विसोहेमो अकरणयाए अन्भुट्टेमो अहारिहं तवोकम्मं पायच्छित्तं पडिवजामो तस्स मिच्छामि दुबई ॥ जन वाइयं' इत्यादिसूत्राणि नविशेषितानि प्राग्वद्वयाख्येयानि, सति विद्यमाने बले शरीरमाणे, वीर्ये जीवप्रभवे प्राणे, पुरुषकारः पुरुषाभिमानः, अत एव निष्पादितफलः प्रराक्रमः, तस्मिन् पुरुषकारपराक्रमे। विभक्तिव्यत्ययात्तदवाचितादिकमालोचयामः, (गुरवे निवेदयामः) प्रतिक्रमामः, निन्दामः, 'स्वसमक्षं जुगुप्सामः, गर्हामो गुरुसमक्षम, व्यतिवर्त्तयामो, वित्रोटयामो, 'पालंसेहिं ' पाठोऽधिकः १ स्वसाक्षिक। Jan Education Inter For Private Personel Use Only
SR No.600081
Book TitleKhamansutta Pakkhiyasutta Khamangasuttani Savchuriyai
Original Sutra AuthorPurvacharya
AuthorLalitangvijayji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1951
Total Pages120
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy