________________
पाक्षिकसूत्र
स्वयं कृत्वा च प्रैलोक्यसस्कृतं स्थानं सिद्धिक्षेत्रमित्यर्थः, अभ्युपगताः सम्प्राप्ता इत्यनेनापि महावतानामत्यन्तोपादेयतां मचयति । अथ महावतोत्कीर्तनासमाप्ती मङ्गलार्थ श्रीवीरस्तुतिमाह
अवचूरि
& समलंकृतम् नमो त्थु ते सिद्ध बुद्ध मुत्त निरय निस्संग माणमूरण गुणरयणसायरमणतमप्पमेअ । नमो त्थु ते 3 महामहावीरवद्धमाणसामिस्स । नमो त्थु ते अरहओ नमो त्थु ते भगवओ त्ति कडु ॥ ४४ ॥
नमु. नमोऽस्तु तुभ्यं, हे श्रीवर्धमानस्वामिन्निति प्रक्रमः, किं विशिष्ट सिद्ध, कृतार्थ, बुद्ध केवलज्ञानशातवस्तुतत्व, मुक्त पूर्वबद्धकर्मबन्धनः नीरजः वध्यमानकर्मरहित, यद्वा नीरय 'निरौत्सुक्य, निःसन 'पुत्रादिसम्बन्धविकल, मानमूरण, सर्वगर्वोद्दलन, 5 गुणरत्नसार, अनन्तज्ञानात्मकत्वादनन्त, मकारोऽलाक्षणिकः, अप्रमेय अर्वाचीनज्ञानाऽपरिच्छेद्य, अशरीरजीवस्वरूपस्य छन्मस्थैः परिच्छेत्तमशक्यत्वात् । महति गरीयसि प्रक्रमान्मोक्षे कृतमते इति गम्यते, महावीर, विदारयति यत्कर्म । तपसा च विराजते ॥12 तपोवीर्येण युक्तश्च । तस्माद्वीर इति स्मृतः ॥ १॥
इति स्वरूपकलित हे वर्द्धमान, सिद्धादीनि बर्द्धमानातान्यामन्त्रणपदानि । कुतस्ते नमोऽस्त्वित्याह-सामिस्सत्ति विभक्तिव्यत्ययादिति कृत्वेति प्रत्येकमभिसम्बन्धाच्च स्वामीति कृत्वा, प्रभुरिति हेतोः, तथा नमोऽस्तु ते, कुतः अहत्यष्टमहाप्रातिहार्यरूपां पूजामित्यहनिति कृत्वा तथा भगवानिति कृत्वा, तद्वा महत्ति रूढ़िवशादतिमहान् स चासौ बीरश्चेत्यादिकर्मधारयः, तस्तै अर्हतेत भगवते इतिकृत्वा इतिहेतोः । यतस्त्वमुक्तविशेषणोऽतस्ते "नमोऽस्त्विति भावः॥ तिकट्टुत्ति, त्रिकत्वः त्रीन् वारानिति, प्रतिवाक्य
१ निर्ग तौरसक्य २ रहित ३ प्राकृतज्ञान ४ कथं नमोऽत्वस्त्याह ।
मा
७२॥
Jan Education Intematon
For Private
Personal Use Only