SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ ॥१॥ REAA5A5%25A5%25AOॐ प० पू० तागण सोधस्तंभ-महोपाध्याय-श्रीधर्मसागरगणिवर-स्त्युत्यष्टकम् सिताम्बरे यो विमले तपागणे-ऽभवत् प्रभावान् नभसीव भास्करः । जिनाङ्गपड्दर्शनशास्त्रवेदिनं नमामि तं वाचकधर्मसागरम् ।।१।। आचार्यों विजयादिदानसत्-सूरीश्वरो वाचकसत्पदाङ्कितम् । चकार यं पीनजिनाऽऽगमाऽमृतं नमामि तं वाचकधर्मसागरम् ।।२।। श्रीकल्पसूत्रे किरणावलो बुध-प्रिया सुवृत्ती रचिता सविस्तरा । तथाऽन्यशास्त्राण्यापि येन धीमता नमामि तं वाचकघर्मसागरम् ।।३।। जिनेन्द्रमाणीरस विधातवे यस्मै नमस्यन्ति गुणानुरागिणः । जिनेश शास्त्रानुगवाक्यविस्तरं नमामि तं वाचकधर्मसागरम् ॥४|| यस्माद भजन्ते स्म भयं कुपाक्षिकाः चामुण्डिकाद्या हरिणा हरेरिख । उत्सूत्रदुःकण्टकभेदनोद्यतं, नमामि तं वाचकधर्मसागरम् ॥५॥ यस्य प्रसिद्धो भुवने क्षमावतो यशश्रयः शङ्खशशाङ्कनिर्मलः । पड्जीवकायाऽवनतत्परं सदा, नमामि तं वाचकधर्मसागरम् ॥६॥ शान्तत्वदान्तत्वमुमुक्षुतादयो, यस्मिन् गुणा रत्नवदर्णवे वराः । भावानुकम्पाश्चितचारुचेतसं, नमामि तं वाचकधर्मसागरम् ॥१७॥ इत्थं स्तुतो हर्षभराद् गणीश्वरः, स्तम्भायमानः तपगच्छमन्दिरे । श्रीमानुपाध्यायपदाङ्कितः मुघी-जेयत्य जसं गणिधर्मसागरः ॥८॥ ॥१॥ SainEdito litional
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy