________________
॥४३३॥
RASHISARSHAST
श्री कल्पसूत्रगतसंशयतामसाली-नाशे नवीनतरणेः किरणालिकल्पा । एषा विशेरचना रुचिरा वितेने, तैरत्र कल्पकिरणावली नाम वृत्तिः ॥१३॥ यावत्तिष्ठति मेरुवन्जिनशासनं जगन्मध्ये । तावत्तिष्ठतु शिष्टैनिरन्तरं वाच्यमानाऽसौ ॥१४॥ श्रीमहम्मदावदवास्तव्यः सङ्घनायक: जपालनामाऽऽसीत् पुण्यप्राग्भारमासुरः ॥१५॥ सतीजनशिरोरत्नं 'मजा' इति तदङ्गना । 'कुंअरजी' ति सन्नामा तयोः पुत्रोऽभवत्पुनः ॥१६॥ आबालादपि पुण्यात्मा धर्नामेरायगः । सप्तक्षेव्यां वपन् वित्तं स चक्रे सफलं जनुः ॥१७॥ तथाहि-विजयदानपूरीगां समीपे साहोत्सवम् । प्रतिष्ठा कारयित्वाऽऽसौ प्रतिष्ठा प्राप भूयसीम् ॥१८॥ विमानप्रतिमानं स प्रतिश्रयमचीकरत् । स्थितये धर्मराज्यस्य राजधानी मिवोत्तमाम् ॥१९॥ स च सरतीभूय यात्रां सिद्धगिरेwधात् । ततः सहस्पतिख्याति विशेषाल्लब्धवान् भुविः॥२०॥ शत्रुञ्जये महातीर्थे पद्यावन्धपुरस्सरम् । स चैत्यं कारयामास यशःपुनमिवात्मनः ॥२१॥ तालध्वजोजयन्तादि-नाम्नोः प्रथिततीर्थयोः । जीर्णोदारं स चक्रेऽष्टापदे भरतभूपवत् ॥२२॥ ज्ञानावरण कर्मोत्य-धान्तध्वंसविधित्सया । गुरूणामुपदेशेन स सङ्कपतिरादरात् :॥२३॥ 'पदमाई' प्रियापुत्र-विमलदाससंयुतः । अलेखयत् स्वयं वृत्ते-रमुष्या शतशः प्रतीः ॥२४॥
इति प्रशस्ति:
ॐSSSSSSSSSSS
|॥४३३॥
RS
Jain Education International
For Private & Personal use only
विsary.org