SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ रा श्रीकल्प ॥१७॥ AR BABAEBAAAAAAS यदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला) प्रशस्तदोहदा-अनिन्द्यमनोरथा । सम्पूर्णदोहदा- १४ किरणावली अभिलाषपूरणात् । सन्मानितदोहदा-प्राप्ताऽभिलषितस्य भोगात् । अविमानितदोहदा-नाऽवज्ञातदोहदा क्षणमपि नाऽपूरित टीका व्या०४ मनोरथा इत्यर्थः। अत एव व्यवच्छिन्नदोहदा-त्रुटिताऽऽकाङ्क्षा । दोहदव्यवच्छेदस्यैव प्रकर्षाभिधानायाऽऽह-व्यपनीतदोहदा । (सुहंसुहेणं आसइ सयइ चिट्ठ निसीयइ तुअइ विहरइ) सुखसुखेन-गर्भाऽनाबाधया । आश्रयतिआश्रयणीयं स्तम्भादि । शेते-निद्रया । तिष्ठति-ऊर्ध्वस्थानेन । निषीदति-आसने उपविशति । त्वग्वतयति-निद्रां विना शय्यायां । विहरति कुहिमे । (सुहंसुहेणं तं गम्भ परिवहइ) < सुखसुखेन तं गर्भ परिवहति> ॥१५॥ ['तेणं कालेणं' इत्यादितः 'पयाय'त्ति पर्यन्तम्] तत्र-(तेणं कालेणं तेणं समएणं समणे भगवं महावीरे) < तस्मिन् काले तस्मिन् समये श्रमणो भगवान महावीर:> (जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे) <यः स उष्णकालस्य प्रथमे मासे द्वितीये पक्षे चैत्रशुक्ल: (तस्स णं चित्तसुद्धस्स तेरसीदिवसेणं) < तस्य चैत्रशुक्लस्य त्रयोदशीदिवसे> (नवण्हं मासाणं बहुपडिपुण्णाणं ४ा अट्ठमाणं राईदियाणं) सार्धसप्तदिनाऽधिकनवमासाः प्रतिपूर्णाः । उक्तं च-- "दोण्हं वरमहिलाणं गम्भे वसिऊण गम्भसुकुमालो । नवमासे पडिपुण्णो सत्त य दिवसे समइरेगे" (वि.आ.) ॥१८५५॥ न त्वेवं कालमानं सर्वेषामपि । यत:"दु-चउत्थ-नवम-बारस-तेरस-पन्नरस सेस गम्भठिइ । मासा अड नव तद्वरि उसहाउ कमेणिमे दिवसा ॥१॥ ॥१७॥ Sain Ed o mnational For Privale & Personal use only IN ibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy