________________
मल
कल्प.सुबोव्या०९
॥१८७॥
L (वासावासं पजोसविए भिक्खू इच्छिज्जा अन्नयरिं विगई आहारित्तए) चतुर्मासकं स्थितः भिक्षः इच्छेत। विकृतचिअन्यतरां विकृतिं आहारयितुं तदा (नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव जं वा पुरओ काउं कित्सातपः विहरइ) नो तस्य कल्पते अनापृच्छय आचार्य वा यावत् यं वा पुरतः कृत्वा विहरति (कप्पइ से आपुच्छित्ता संलेखनाआयरियं वा जाव आहारित्तए) कल्पते तस्य साधोःआपृच्छय आचार्य वा यावत् आहारयितुं, कथं प्रष्टव्यमि- विधिः सू. त्याह-(इच्छामि णं भंते! तुन्भेहिं अन्भणुन्नाए समाणे) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः ४८-५१ सन् (अन्नयरिं विगई आहारित्तए, तं एवइयं वा एवयखुत्तो वा) अन्यतरां विकृति आहारयितुं, तां एतावतीं| एतावतो वारान् (ते य से वियरिजा, एवं से कप्पइ अन्नयरिं विगइं आहारित्तए) ते आचार्यादयः तस्य यदि आज्ञां दद्युः तदा तस्य कल्पते अन्यतरां विकृतिं आहारयितुं (ते य से नो वियरिजा एवं से नो कप्पड़ अन्नयरिं विगहं आहारित्तए) ते आचार्यादयः तस्य नो यदि आज्ञां दद्युः तदा तस्य नो कल्पते अन्यतरां विकृति आहारयितुं (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(आयरिया पचवायं जाणंति) आचार्याः लाभालाभं जानन्ति ॥ (४८)॥(वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरिं
२५ तेगिच्छं) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काञ्चित् चिकित्सा, वातिक १ पैत्तिक २ श्लेष्मिक ३ सान्निपा
सान्निपा- ॥१८७॥ तिक ४ रोगाणामातुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सा, तथा चोक्तम्-भिषग् १ द्रव्या २ण्युपस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् ॥१॥ दक्षो १
Jain Education
anal
For Private & Personel Use Only
www.jainelibrary.org