________________
चूलाप्रमुखाणि (अट्ठत्तीसं अज्जियासाहस्सी) अष्टत्रिंशत् आर्यिकासहस्राणि ( ३८००० ) ( उक्कोसिआ अजियासंपया हुत्था) उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ (१६२ ) ॥
( पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य (सुवयपामुक्खाणं ) सुव्रतप्रमुखाणां (समणोवासगाणं ) श्रमणोपासकानां श्रावकाणां (एगा सयसाहस्सी ) एकः लक्षः ( चउसट्ठीं च सहस्सा ) चतुःषष्टिश्च सहस्राः (१६४०००) (उक्कोसिआ समणोवासगाणं संपया हुत्था) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् ॥ (१६३) ॥
( पासस्स णं अरहओ पुरिसादाणी अस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्स ( सुनंदापामुक्खाणं ) सुनन्दाप्रमुखाणां (समणोवासियाणं ) श्रमणोपासिकानां -श्राविकाणां ( तिन्नि सयसाहस्सीओ) त्रयः लक्षाः ( सत्तावीसं च सहस्सा ) सप्तविंशतिश्च सहस्राः (३२७००० ) ( उक्कोसिआ समणोवासियाणं संपया हुत्था ) उत्कृष्टा एतावती श्रमणोपासिकानां सम्पदा अभवत् ॥ (१६४) ॥
( पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( अद्भुहसया चउद्दसपुवीणं ) अध्युष्टशतानि ( ३५०) चतुर्दशपूर्विणां (अजिणाणं जिणसंकासाणं) अकेवलिनामपि केवलितुल्यानां (जाव चउदसपुद्दीणं संपया हुत्था) यावत् चतुर्दशपूर्विणां सम्पदा अभवत् ॥ (१६५) ॥
( पासस्स णं अरहओ पुरिसादाणीअस्स) पार्श्वस्य अर्हतः पुरुषादानीयस्य ( चउदस सया ओहिना
Jain Education International
For Private & Personal Use Only
श्रीपार्श्वस्य परिवारःस्. १६२-५
५
१४
www.jainelibrary.org