________________
कल्प० बारसा
महावीरचरि०
॥२८॥
संकल्प कथनं
SHAHIGANAISHISHISHUSHUSHUSHAHAHAAN
ल्लाइं पवराई वत्थाई परिहिया अप्पमहग्घाभरणालंकियसरीरा भोअणवेलाए भोअणमंडवंसि । सुहासणवरगया तेणं मित्तनाइनिययसंबंधिपरिजणेणं नायएहिं खत्तिएहिं सद्धिं तं विउलं असणपाणखाइमसाइमं आसाएमाणा विसाएमाणा परिभुजेमाणा परिभाएमाणा एवं वा । विहरंति ॥१०४॥ जिमिअभुत्तुत्तरागयाऽवि अणं समाणा आयंता चोक्खा परमसुईभूआ। तं मित्तनाइनियगसयणसंबंधिपरिजणं नायए खत्तिए य विउलेणं पुप्फवत्थगंधमल्लालंकारेणं । सक्कारिंति संमाणिति सक्कारित्ता संमाणित्ता तस्सेव मित्तनाइनिययसयणसंबंधिपरियणस्स नायाणं खत्तिआण य पुरओ एवं वयासी ॥१०५॥-पुविंपि णं देवाणुप्पिया ! अम्हं एयंसि । दारगंसि गम्भं वकंतंसि समाणंसि इमे एयारूवे अब्भत्थिए चिंतिए जाव समुप्पज्जित्थाजप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वक्ते तप्पभिई च णं अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं पीइसक्कारेणं अईव २ अभिवड्डामो, सामंतरायाणो वसमागया य॥१०६॥ तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं
॥२८॥
Jain Education Inter
For Private & Personal Use Only
jainelibrary.org