________________
Jain Education Intern
उस्सुक्कं उक्करं उक्तिटुं अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणिआवरना| डइज्जकलियं अणेगतालायराणुचरिअं अणुडुअमुइंगं ( ग्रं. ५०० ) अमिलायमल्लदामं पमुइअपक्कीलियसपुरजणैजाणवयं दसदिवसं ठिइवडियं करेइ ॥ १०२ ॥ तए णं से सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य जाए य दाए य भाए अ दलमाणे अ दवावेमाणे अ, सइए अ साहस्सिए अ सयसाहस्सिए य लंभे पडिच्छमाणे य पडिच्छावेमाणे य एवं विहरइ ॥ १०३ ॥ तए णं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करिंति, तइए दिवसे चंदसूरदंसणिअं करिंति, छट्टे दिवसे धम्मजागरियं करिंति, इक्कारसमे दिवसे विइक्कंते निवत्तिए असुइजम्मकम्मकरणे, संपत्ते बारसाहे दिवसे, विउलं असणपाणखाइमसाइमं उवक्खडाविंति उवक्खडावित्ता मित्तनाइनिययसयणसंबंधिपरिजणं नाए य खत्तिए अ आमंतेइ, आमंतित्ता तओ पच्छा पहाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पावेसाई मंग१ अहरिमं (क० कि० ) । २ अगणिअवरनाडइञ्जकलिअं (क० कि० ) । ३ जणाभिरामं (क० कि० ) । ४ जागरिंति (क० कि० क०सु० ) ।
For Private & Personal Use Only
जन्मनि दानला
भौ ज्ञातिभोजनं
ainelibrary.org