________________
कल्प वारसा
महावीरचरि०
॥२४॥
नामकरणसंकल्पः
54--X
धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कोट्ठागारेणं पुरेणं अंतेउरेणं जणवएणं जस-12 वाएणं वड्डित्था, विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसार-18 सावइज्जेणं पीइसक्कारसमुदएणं अईव २ अभिववित्था, तए णं समणस्स भगवओ महावीरस्स अम्मापिऊणं अयमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था ॥ ८९॥-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गब्भत्ताए वकंते तप्पभिई च णं है। अम्हे हिरण्णेणं वड्ढामो सुवण्णेणं धणेणं धन्नेणं रज्जेणं रटेणं बलेणं वाहणेणं कोसेणं कुट्ठा-1 गारेणं पुरेणं अंतेउरेणं जणवएणं जसवाएणं वड्डामो, विपुलधणकणगरयणमणिमुत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइसक्कारेणं अईव २ अभिवड्डामो, तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं । गुणनिप्फन्नं नामधिकं करिस्सामो-वद्धमाणुत्ति ॥९०॥ तएणं समणे भगवं महावीरे माउ-1 अणुकंपणट्ठाए निच्चले निष्फंदे निरयणे अल्लीणपलीणगुत्ते आवि होत्था ॥९१॥ तए णं
-564
--56
॥ २४ ॥
2-56-4-
-
5 456450
JainEducation
For Private Personal Use Only
ww.jainelibrary.org