________________
कल्पसू. ३
Jain Education
तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं पहासमुदओवहारेहिं सबओ चेव दीवयंतं अइसिरिभरपिल्लुणाविसप्पंतकंतसोहंतचारुककुहं तणुसुंइसुकुमाललोमनिच्छविं थिरसुब| इमंसलोवचिअलट्ठसुविभत्तसुंदरंगं पिच्छइ घणवट्टलट्ठउक्किट्ठविसितुप्पग्गतिक्खसिंगं दंतं सिवं समाणसोहंतसुद्धदंतं वसहं अमिअगुणमंगलमुहं २ ॥ ३४ ॥
तओ पुणो हारनिकरखीरसागरस संककिरणद्गरयरययमहासेलपंडुरंगं ( ग्रं० २०० ) रमणिञ्जपिच्छणिजं थिरलट्ठपट्टवट्टपीवरसुसिलिट्ठविसिद्धतिक्खदाढा विडंबिअमुहं परिक|म्मिअजच्च कमलकोमलपमाणसोहंतलट्टउट्टं रत्तुप्पलपत्तम उअसुकुमालतालुनिल्लालियग्गजीहं | मूसागयपवरकणगता विअआवत्तायंतवट्टतडियविमलसरिसनयणं विसालपीवरवरोरुं पडिपुन्न| विमलखंधं मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडो वसोहिअं ऊसिअसुनिम्मिअसुजायअप्फोडिअलंगूलं सोमं सोमाकारं लीलायंतं नहयलाओ ओवयमाणं नियगवयणमइवयंतं पिच्छइ सा गाढतिक्खग्गनहं सीहं वयण सिरीपल्लेवपत्तचारुजीहं ३ ॥ ३५॥
१ सुद्ध क०सु० । २ पंडुरतरं कि०सु० ।
३पलं० ० कि० ।
For Private & Personal Use Only
स्वनेषु वृषभः सिंहश्च
www.jainelibrary.org