________________
कल्प० वारसा०
॥ १२ ॥
Jain Education Internal
सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुअउद्दालसालिसए ओअविअखोमिअदुगुल्लपट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरनवणीअतूलतुल्लफासे सुगंधवरकुसुम चुन्नसयणोवयारकलिए, पुवरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा -गय-वसहं - सीहं - अभिसे - दाम - संसि - दिणयरं झयं कुंभं । | पउमसरें - सागर - विमाणभवणं - रयणुच्चयै- सिहिं चें ॥ १ ॥ ३२ ॥
तए णं सा तिसला खत्तिआणी तप्पढमयाए तओअचउद्दतमूसि अगलियविपुलजलहरहारनिकरखीरसागरससंककिरणद्गरयरययमहासेलपडुरतरं समागयमहुयरसुगंधदाणवासियकपोलमूलं देवरायकुंजरं (व) वरप्पमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारु घोसं इभं सुभं सघलक्खणकयंबिअं वरोरुं १ ॥ ३३ ॥
१ नास्तीदं क० सु. २ पंडरं सु.
For Private & Personal Use Only
महावीर
चरि०
॥ १२ ॥
ainelibrary.org