SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कल्प० वारसा० ॥ १२ ॥ Jain Education Internal सयणिज्जंसि सालिंगणवट्टिए उभओ बिब्बोअणे उभओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुअउद्दालसालिसए ओअविअखोमिअदुगुल्लपट्टपडिच्छन्ने सुविरइअरयत्ताणे रत्तंसुयसंवुए सुरम्मे आइणगरूयबूरनवणीअतूलतुल्लफासे सुगंधवरकुसुम चुन्नसयणोवयारकलिए, पुवरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ इमेआरूवे उराले जाव चउद्दस महासुमिणे पासित्ताणं पडिबुद्धा, तंजहा -गय-वसहं - सीहं - अभिसे - दाम - संसि - दिणयरं झयं कुंभं । | पउमसरें - सागर - विमाणभवणं - रयणुच्चयै- सिहिं चें ॥ १ ॥ ३२ ॥ तए णं सा तिसला खत्तिआणी तप्पढमयाए तओअचउद्दतमूसि अगलियविपुलजलहरहारनिकरखीरसागरससंककिरणद्गरयरययमहासेलपडुरतरं समागयमहुयरसुगंधदाणवासियकपोलमूलं देवरायकुंजरं (व) वरप्पमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारु घोसं इभं सुभं सघलक्खणकयंबिअं वरोरुं १ ॥ ३३ ॥ १ नास्तीदं क० सु. २ पंडरं सु. For Private & Personal Use Only महावीर चरि० ॥ १२ ॥ ainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy