________________
कल्प० बारसा
चरि०
॥११॥
इमस्स राइंदिअस्स अंतरा वट्टमाणे हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयणसंदिटेणं महावीरमाहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारिआए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारिआए तिसलाए खत्तिआणीए वासिट्रसगुत्ताए पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अवाबाहं अवाबाहेणं कुच्छिसि गब्भत्ताए साहहै रिए॥२९॥तेणं कालेणं तेणंसमएणंसमणे भगवं महावीरे तिन्नाणोवगए आवि हुत्था, तंजैहा&साहरिजिस्सामित्ति जाणइ, साहरिजमाणे न जाणइ, साहरिएमित्ति जाणइ॥३०॥ रयणिं | च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ तिसलाए खत्तिआणीए वासिसगुत्ताए कुच्छिसिगबभत्ताए साहरिए तंरयणिं च णं सा देवाणंदा माहणी सयणिज्जंसि सुत्तजागरा ओहीरमाणी २ इमेयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउ- ॥ ११ दसमहासुमिणे तिसलाए खत्तियाणीए हडेत्ति पासित्ताणं पडिबुद्धा, तंजहा-गय० गाहा॥३१॥
१ वट्टमाणस्स क. सु.। २३० कि. सु.। ३ नास्ति प्र०। ४ नास्त्यत्राङ्कः कि. सु. ।
Jain Education Intel
For Private
Personal Use Only