________________
उवागच्छइ, तेणेव उवागच्छित्ता तिसलाए खत्तिआणीए सपरिजणाए ओसोअणिं दलइ,* ओसोअणिं दलित्ता असुभे पुग्गले अवहरइ, अवहरित्ता सुभे पुग्गले पक्खिवइ, पक्खिवित्ता है समणं भगवं महावीरं अबाबाहं अवाबाहेणं तिसलाए खत्तिआणीए कुच्छिसि गब्भत्ताए साह-| रई, जेऽविअ णं से तिसलाए खत्तिआणीए गब्भे तंपिअ णं देवाणंदाएमाहणीए जालंधरसगुताए कुच्छिसि गब्भत्ताए साहरइ, साहरित्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए हैं ॥२७॥उक्किट्ठाए तुरिआए चवलाए चंडाए जवणाए उडुआए सिग्घाए दिवाए देवगईए तिरि-12 अमसंखिजाणं दीवसमुदाणं मज्झंमज्झेणं जोअणसाहस्सिएहिं विग्गहेहिं उप्पयमाणे २ जेणा
मेव सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सक्कंसि सीहासणंसि सक्के देविंदे देवराया तेणामेव ६|उवागच्छइ, उवागच्छित्ता सक्कस्स देविंदस्स देवरन्नो एअमाणत्तिअं खिप्पामेव पच्चप्पिणइ8 ||२८॥ तेणं कालेणं तेणं समएणं समणेभगवं महावीरे जे से वासाणं तच्चेमासे पंचमे पक्खे। आसोअबहुले, तस्स णं अस्सोअबहुलस्स तेरसीपक्खेणं बासीइराइंदिएहिं विइक्कंतेहिं तेसी-18
१इ, साहरित्ता । २२८ कि. सु.। ३ ताए उक्कि० कि. सु. । ४ २९ कि. सु.। ५ आसो।
Jan Education Intern
For Private
Personel Use Only
Nainelibrary.org