SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ पराजयः -AASAASAASA मोक्षश्च वमुक्तं ध्वनिनाऽपि तस्याः ॥ ३७॥ सैन्यं समग्रं लभते विनाशं, धनुर्द्धराणां शतमष्टयुक्तम् ।। गर्दभिल्लहै लात्वा गतः सूरिवरो निषङ्गी, खर्याः समीपं लघु शीघ्रवेधी ॥ ३८॥ युग्मम् ॥ यदेवमास्यं । साध्व्या है विवृतं करोति, तदेव शस्त्रैः परिपूरणीयम् । श्रीसूरिणाऽऽदिष्टममीभिरेवं, कृते खरी मूर्द्धनि । मूत्रविष्टे ॥ ३९ ॥ सा गर्दभिल्लस्य विधाय नष्टा, भ्रष्टानुभावः स च साहिभूपैः । बद्ध्वा | है गृहीतः सुगुरोः पदान्ते, निरीक्षते भूमितलं स मूढः ॥४०॥ युग्मम् ॥ रे दुष्ट पापिष्ट । निकृष्टबुद्धे !, किं ते कुकर्माचरितं दुरात्मन् । महासतीशीलचरित्रभङ्ग-पापद्रुमस्येदमिहास्ति । पुष्पम् ॥ ४१ ॥ विमुद्रसंसारसमुद्रपातः, फलं भविष्यत्यपरं सदैव । अद्यापि चेन्मोक्षपरं । सुधर्म-मार्ग श्रयेथा न विनष्टमत्र ॥४२॥ न रोचते तस्य मुनीन्द्रवाक्यं, विमोचितो बन्ध-15 ६ नतो गतोऽथ । सरस्वती शीलपदेकपात्रं, चारित्रमत्युज्वलमावभार ॥४३॥ यस्यावसद्धेश्मनि कालिकार्यो, राजाधिराजः स बभूव साहिः । देशस्य खण्डेषु च तस्थिवांसः, शेषा नरेन्द्राः सगवंश एषः॥४४॥ श्रीकालिकार्यो निजगच्छमध्ये, गत्वा प्रतिक्रम्य समग्रमेतत् । श्रीस ****** ******** Jan Educh an intematona For Private & Personal Use Only ___www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy