SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ लोहिए, हालिद्दे, सुकिल्ले । अत्थि बीअसुहुमे कण्णियासमाणवण्णए नामं पन्नत्ते, जे छउ- सूक्ष्माष्टकं ६मत्थेणं निग्गंथेण वा निग्गंथीए वा जाणियत्वे पासियत्वे पडिलेहियवे भवइ । से तं बीअसु हुमे ३ ॥ से किं तं हरियसुहुमे ?, हरियसुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे नीले लोहिए। हालिद्दे सुकिल्ले । अस्थि हरिअसुहुमे पुढवीसमाणवण्णए नामं पण्णत्ते, जे निग्गंथेण वा। निग्गंथीए वा अभिक्खणं २ जाणियवे पासियवे पडिलेहियवे भवइ । से तं हरियसुहमे ४॥ से किं तं पुप्फसुहुमे ?, पुप्फसुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे नीले लोहिए हालिद्दे || सुकिल्ले । अत्थि पुप्फसुहुमे रुक्खसमाणवण्णे नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाणियवे पासियत्वे पडिलेहियवे भवइ । से तं पुप्फसुहुमे ५॥ से किं तं । अंडसुहुमे ?, अंडसुहुमे पंचविहे पण्णत्ते, तंजहा-उइंसंडे, उक्कलियंडे, पिपीलिअंडे, हलिअंडे, हल्लोहलिअंडे, जे निग्गंथेण वा निग्गंथीए वा जाणियत्वे पासियत्वे पडिलेहियत्वे भवइ। से तं अंडसुहुमे ६॥ से किं तं लेणसुहुमे ?, लेणसुहुमे पंचविहे पण्णत्ते, तंजहा-उत्तिंग Jain Education Inter For Private & Personel Use Only alww.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy