SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कल्प चारसा० वा अभिक्खणं २ जाणियवाइं पासिअवाइं पडिलेहियवाइं भवंति, तंजहा-पाणसुहुमं १ स्थविराष० पणगमुहुमं २ बीअसुहुमं ३ हरियसुहुमं ४ पुप्फसुहुमं ५ अंडसुहुमं ६ लेणसुहुमं ७ | स्नेहायतसिणेहसुहुमं ८॥४४॥ से किं तं पाणसुहुमे ?, पाणसुहुमे पंचविहे पन्नत्ते, तंजहा-किण्हे नसतक ₹१, नीले २, लोहिए ३, हालिद्दे ४, सुकिल्ले ५। अत्थि कुंथु अणुधरी नाम, जा ठिया , सूक्ष्माष्टकं आणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा नो चक्खुफासं हवमागच्छइ, जा मा चलमाणा छउमत्थाणं निग्गंथाण वा निग्गंथीण वा चक्खुफासं हवमागच्छइ, जा छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं २ जाणियवा पासियवा पडिलेहियत्वा । हवइ, से तं पाणसुहुमे १॥से किं तं पणगसुहुमे ?, पणगसुहुमे पंचविहे पण्णत्ते, तंजहाकिण्हे, नीले, लोहिए, हालिद्दे, सुकिल्ले । अत्थि पणगसुहुमे तद्दवसमाणवण्णे नामं पण्णत्ते, x ॥७६॥ जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा जाणियवे पासियवे पडिलेहिअन्वे भवइ । से तं पणगसुहुमे २॥ से किं तं बीअसुहुमे ?, बीयसुहुमे पंचविहे पण्णत्ते, तंजहा-किण्हे, नीले, १ नाम समुप्पन्ना कि०। CRECECACAREECCANAX Jain Education Interior For Private & Personel Use Only www.jainelibrary.org
SR No.600077
Book TitleKalpasutram Barsasutram Sachitram
Original Sutra AuthorBhadrabahuswami
AuthorMeghsuriji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1933
Total Pages218
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy