________________
प्रकृतिः
॥११
॥
येऽग्रायणीयानिधानेऽनेकवस्तु समन्विते पूर्व पञ्चमं वस्तु विंशतिप्रानृतपरिमाणं । तत्र कर्मप्रकृत्याख्यं चतुर्थ प्रानृतं चतुर्विंशत्यनुयोगधारमयं । तस्मादिदं प्रकरणं नीतं आकृष्टमित्यर्थः। अस्मिंश्च प्रकरणे यत्किमपि स्खलितमनानोगकृतमनाजोगजनितं । उद्मस्थस्य हि कृतप्रयत्नस्याप्यावरणसामर्थ्यतोऽनानोगः संजवति । ततोऽनाजोगजनितं यत्किमपि स्खलितं तत् शोधयित्वाऽपनीय । ये वरा उत्कलितबुद्ध्यतिशयसंपन्ना दृष्टिवादा कादशकांगविदस्ते । ममोपरि महतीमनुग्रहबुद्धिमास्थाय । तत्रान्यत् पदमागमानुसारि प्रदिप्य कथयन्तु यथेदमत्र पदं समीचीनं नेदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्तव्यः । अत्र 'श्य कम्मपयमी' इत्यादिना ग्रन्थेन प्रकरणस्य सर्वविन्मूलता ख्यापिता अष्टव्या । दृष्टिवादो हि जगवता सादादर्थतोऽनिहितः । सूत्रतस्तु सुधर्मस्वामिना । दृष्टिवादान्तर्गतं च कर्मप्रकृतिप्रानृतं । तस्माच्चेदं प्रकरणमुद्धृतमिति परंपरया सर्वविन्मूलम् ॥५६॥७॥ | इह शास्त्रस्यादौ मध्येऽवसाने च मंगलमवश्यमन्निधातव्यं । आदिमंगलानिधाने हि शास्त्रमविघ्नेन परिसमाप्तिमियर्ति, द्र मध्यमंगलानिधानतश्च शिष्यप्रशिष्यादिपरंपरागमनेन स्थैर्यमाधत्ते, पर्यन्तमंगलानिधानप्रजावतः पुनः शिष्यप्रशिष्यादिजिरवधार्यमाणं तेषां चेतसि सुप्रतिष्ठितं नवति । तत्रादिमंगलं 'सिक सिम्झत्यसुर्य' इत्याद्युक्तं । मध्यमंगलं तु 'अकरण अणुशन्नाए अणुयोगधरे पणिवयामि' इति । संप्रति पुनः पर्यवसानमंगलमाहजस्स वरसासणावयवफरिसपविकसियविमलमकिरणा। विमलंति कम्ममश्ले सो मे सरणं महावीरो जस्स त्ति-यस्य जगवतो महावीरस्य वरमनुत्तरं यच्छासनं तदवयवसंस्पर्शात् ये प्रकर्षेण विकसिता उद्बोधं गता
8048CRAC-C45CNXN
ACTREKARORE
NEL
॥१५॥
Jan Education
mana
For Private & Personal use only
Sainelibrary.org