SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः प्रदेशसत्कर्मस्थानजालं तावन्नेयं यावत् 'उप्पि' उपरि तनं सर्वोत्कृष्ट प्रदेशसत्कर्मस्थानं जवति । श्यमत्र जावना-सर्वजघन्यप्रदेशसत्कर्मस्थानादारन्य योगस्थानापेक्ष्या एकैकेन कर्मस्कन्धेन वृहानि प्रदेशसत्कर्मस्थानानि निरन्तराणि तावन्नेतव्यानि यावत्कृष्टं प्रदेशसत्कर्मस्थानं जवति । एकैककर्मस्कन्धेनोत्तरत इति चोक्तं योगस्थानवशलब्धस्पर्धकापेक्या, अन्यथा “चरमावलिय पवित्यादौ" यानि स्पर्धकान्युक्तानि तेष्वकैकेन प्रदेशेनैवोत्तरोत्तरा वृद्धिःप्राप्यते इति। तदेवमुक्तं सामान्येन लक्षणं स्पर्धकानां । संप्रत्युषयमानप्रकृतीनां स्पर्धकप्ररूपणाश्रमाह-एगं उबलमाणी' एक स्पर्धकं उघड्यमानप्रकृतीनां त्रयोविंशतिसंख्यानां । तत्र सम्यक्त्वस्य नावना क्रियते-अजव्यप्रायोग्यजघन्य स्थितिसत्कर्मा त्रसेषु मध्ये समुत्पन्नस्तत्र सम्यक्त्वं देशविरतिं चानेकवारान् लब्ध्वा चतुरश्च वारान् मोहनीयमुपशमय्य घात्रिंशदधिकं च सागरोपमाणां शतं यावत्सम्यक्त्वमनुपाट्य मिथ्यात्त्वं गतः, ततश्चिरोघलनया सम्यक्त्वमुघलयतो यदा चरमखं संक्रान्तं एका च शेषा उदयावलिका तिष्ठति, तामपि स्तिबुकसंक्रमेण मिथ्यात्वे संक्रमयति । संक्रमयतश्च या एका स्थितिपिसमयमात्रावस्थाना शेषीनूता यदावतिष्ठते तदा सम्यक्त्वस्य सा जघन्यं प्रदेशसत्कर्मस्थानं । ततो नानाजीवापेक्या एकैकप्रदेशवुद्ध्या प्रदेशसत्कर्मस्थानानि तावन्नेतव्यानि याव[णितकाशस्योत्कृष्ट प्रदेशसत्कर्मस्थानं जवति । इदमेकं स्पर्धकं । एवं सम्यग्मिथ्यात्वस्यापि । एवमेव च शेषाणामप्युलनयोग्यानां वैक्रियैकादशकाहारकसप्तकोच्चैर्गोत्रमनुष्यधिकरूपाणां प्रकृतीनां । नवरं तासांघात्रिंशदधिकसागरोपमशतप्रमाणः सम्यक्त्वकालो मूलत एव न वक्तव्यः। खोजजसे-| त्यादि' संज्वलनलोनयशाकीयोरपि एक स्पर्धक । तथाहि-स एवानवसिद्धिकप्रायोग्यजघन्य स्थितिसत्कर्मा सेषु मध्ये तं यावत्सम्यक्त्वनामपि स्तिबुकसत्यं प्रदेशस ॥ १५॥ Jain Education antional For Private & Personal use only Kalnelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy