SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥१५ ॥ पुनरवधिलब्धिरहितस्य वीणकषायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा। निषाप्रचलयोरुपशान्तकषायस्य प्रमत्तसंयतेऽप्रमत्तलावानिमुखे स्त्यानिित्रकस्य मिथ्यात्वानन्तानुबन्धिकषायाणामनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्चरमसमये, सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपान्त्यसमये, अप्रत्याख्यानावरएकषायाणामविरतसम्यग्दृष्टेरनन्तरसमये, देशविरतिं प्रतिपत्तुकामस्य प्रत्याख्यानावरणकषायाणां देशविरतस्यानन्तर|समये, संयम प्रतिपत्तुकामस्य संज्वलनक्रोधमानमायानां तत्तदकस्य स्वस्वोदयपर्यवसाने, वेदत्रयसंज्वलनलोजानां तत्तवेदकस्य समयाधिकावलिकाचरमसमये, पकस्य हास्यादिषटूस्यापूर्वकरणगुणस्थानकचरमसमये, सर्वत्र गुणितकर्माशस्योत्कृष्टा प्रदेशोदारणा वेदितव्या ॥७॥ वेयणियाणं गहिहिईसेकाले अप्पमायमिय विर।संघयणपणगतणुइगमजोया अप्पमत्तस्स ॥३॥ __ वेयणियाणं ति-यः प्रमत्तो हितीये समयेऽप्रमादं ग्रहीष्यति अप्रमत्तो भविष्यति स प्रमत्तो विरतो वेदनीययोः सातासातरूपयोरुत्कृष्टप्रदेशोदीरको नवति, तस्य सर्वविशुद्धत्वात् । तथाऽप्रमत्तस्य प्रथमवर्जसंहननपञ्चकवैक्रियसप्तका| हारकसप्तकोद्योतनाम्नामुत्कृष्टा प्रदेशोदीरणा ॥ ३ ॥ देवनिरयाजगाणं जहन्नजेहहिई गुरुप्रसाए । श्यराऊण वि अहमवासे णेयो अहवासाऊ॥ial Pा देव त्ति-देवनारकायुषोर्यथाक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुकुःखोदये वर्तमानौ उत्कृष्टप्रदेशोदीरको वेदि 5 8|तव्यौ । एतदुक्तं जवति-देवो दशवर्षसहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष उत्कृष्टप्रदेशोदीरकः। तथा ॥१५॥ Jain Education NIRahal For Private & Personal use only M brary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy