SearchBrowseAboutContactDonate
Page Preview
Page 2
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृत्यु पोद्धातः कर्मप्रकृत्युपोदातः। प्रपोस्फुरीतु प्रणतिप्रवाहः परमैश्वर्यमयपरमेश्वरपादयोः । CHECCARALACRECA जगति तावधिज्ञानविषये वेविद्यमानो वर्गो विषां वर्तनावर्तनीमवतीर्णा विश्वोऽपि प्राणधारोऽहमहमिकापुरस्सरं प्रवृत्तिमाप्रियमाणो विद्यत इति विदाङ्करोति । न चास्ति साध्यता प्रतिप्राणि प्रसिधपूर्वेषु प्राणिषु स्वस्व विषयकसुखिपुःखित्वानेक विषयविषयकैककर्तृत्वनूतविलक्षणविज्ञानवत्त्वदृश्यमानजूतसंहतिकारित्वादिन्तिः कणशोऽपि जीवास्तित्वान्युपगमावाप्तसास्तिकसंज्ञान् ससंज्ञानाननि, यद्यप्यपजानीत एव कश्चित्पारमार्थिकी जीवसत्तां केवलमुररीकृत्य ब्रह्माहितीयतां दरी दृश्यमानविचित्रचूतवृत्तिसनायां कश्चिदास्तिकानिधानावहः तिरस्करोति च लोकायितैरप्यतिरस्कृतमाबालगोपालाङ्गनाजनसिई व्यवहारैकमूलमध्यवं, तथापि वेविद्यत एव व्यावहारिकी वर्ण्यमानाऽनियमाणा च जीवास्तिता तत्कैरिति नार्थोऽमीनिर्विषां विवादेनास्तित्वेऽसुमतां, तबदेव प्रतिप्राणि सुखदुःखादिवैचित्र्यस्य तात्त्विकस्योपलम्नान्न बोनूयते कश्चिदिष्टेष्टाविरुष्परमार्थाभिधायिन्याप्तागमे "पुढो सत्ता पुढो कम्मा" इति वर्णनचणे विप्रतिपन्न, नवेदितरथा प्रतिप्राणि प्रसिधस्य सुखपुःखव्यवहारस्य प्रचुरानर्थनिबन्धनाज्ञानस्य समस्तार्थसाधनसमर्थज्ञानस्य विविधोपदेश्योपदेशकलावस्य विविधगतिन्त्रमणनोग्यसुकृतरितावलेः सर्वथा समुच्छेदसंपत्तिः। अस्ति च तुल्यसाधनानां फले ***KAARAAAAASSA Jain Educati o nal For Private & Personal use only l ibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy