SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ क ॥ ८० ॥ Jain Education देवगतिदेवानुपूर्व्यारुलितयोस्त्रिनवतिः । अथवा नरकगतिनरकानुपूर्वीरहिता त्रिनवतिः । त्र्युत्तरशतान्नरकगतिनरकापूर्वी तिर्यग्गतितिर्यगानुपूर्वी पञ्चेन्द्रियजातिवर्ज शेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतलक्षणासु त्रयोदशसु प्रकृतिषु दीपासु यशः कीर्ती चापनी तायामेकोननवतिर्भवति । सैव तीर्थकररहिताऽष्टाशीतिः । त्रिनवतेर्वैक्रिय सप्त के उदलिते नरकगतिनरकानुपूर्व्याश्वोषलितयोः शेषा चतुरशीतिर्भवति । मनुजगतिमनुजानुपूर्योऽलितयोर्द्धशीतिः । अथवा पावतिः प्रागुक्तासु त्रयोदशसु प्रकृतिषु कीपासु यशःकीत चापनीतायां यशीतिः । सैव तीर्थकर र हिता एकाशीतिः । एतानि नाम्नः संक्रमस्थानानि ॥ २३ ॥ संप्रति पतग्रहस्थानप्रतिपादनार्थमाह तेवी सपंचवीसा वीसा श्रहवी सगुणतीसा । तीसेकतीसएगं पडिग्गदा श्र नामस्स ॥ २४ ॥ तेवीस ति त्रयोविंशतिः, पञ्चविंशतिः, षड्विंशतिः, अष्टाविंशतिः, एकोनत्रिंशत्, त्रिंशत्, एकत्रिंशत्, एका चेत्यष्टौ नाम्नः पतद्रहस्थानानि जवन्तीति ॥ २४ ॥ संप्रति काः प्रकृतयः कुत्र संक्रामन्तीत्येतन्निरूपणार्थमाह | एक्कगडुगसय पणचउनउई ता तेरसूलिया वावि । परजवियबंधवोछेय उपरि सेढीऍ एकस्स ॥ २५ ॥ एक्कगति - पारनविकीनां परजववेद्यानां नामप्रकृतीनां देवगतिप्रायोग्यैकत्रिंशदादीनां बन्धव्यवच्छेदे सति उपरि घयोरपि श्रेणयोरुपशमरूपकश्रेणिरूपयोरेकस्यां यशःकीर्तिलक्षणायां प्रकृतौ बध्यमानायामष्टौ संक्रमस्थानानि संक्रामन्ति । onal: For Private & Personal Use Only प्रकृतिः ॥ ८० ॥ elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy