SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ एषाऽनन्तरोक्ताऽनुकृष्टिः तिर्यग्गतिहिके तिर्यग्गतितिर्यगानुपूर्वीलक्षणे नीचैर्गोत्रे च दृष्टव्या । तत्र यथा तिर्यग्गतौ जाविता तथा तिर्यगानुपूर्त्यां नीचैर्गोत्रे च स्वयमेव जावनीयेति ॥ ६२-६३ ॥ संप्रति त्रसादिचतुष्कस्यानुकृष्टिमन्निधातुकाम आहतसवायरपऊत्तगपत्तेयगाण परघाय तुल्झाउ । जाव हारसकोडाकोडी हेहा य साएणं ॥ ६४॥ तस त्ति-त्रसबादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः पराघाततुटया पराघातस्येव अष्टव्या । सा चोपरितनात् स्थितिस्थानादारन्याधोऽधोऽवतरणेन यावदधस्तादष्टादशकोटीकोट्यः सागरोपमाणां तिष्ठन्ति । ततोऽधस्तात् सातेन तुट्यानुक[ष्टिरनिधातव्या । तत्र त्रसनानो नाव्यते-तत्र सनाम्न उत्कृष्टस्थितिबन्धारने यान्यनुनागवन्धाध्यवसायस्थानानि तेषामसंख्येयं नाग मुक्त्वा शेषाणि सर्वाएयपि समयोनोत्कृष्टस्थितिबन्धारंजेऽनुवर्तन्ते, अन्यानि च नवन्ति । समयो|नोत्कृष्टस्थितिबन्धारंजेऽपि च यान्यनुनागबन्धाध्यवसायस्थानानि तेषामसंख्येयं नाग मुक्त्वा शेषाणि सर्वाएयपि विसमयोनोत्कृष्टस्थितिबन्धारनेऽपि अनुवर्तन्ते, अन्यानि च लवन्ति । एवं तावघाच्यं यावत्पस्योपमासंख्येयजागमात्राः स्थितयोगता नवन्ति । अत्रोत्कृष्ट स्थितिसत्कानुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता। ततोऽधस्तने स्थितिस्थाने समयोनोत्कृष्टस्थितिसत्कानुन्नागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । ततोऽप्यधस्तने स्थितिस्थाने दिस|मयोनोत्कृष्टस्थितिसत्कानुनागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । एवमधोऽधोऽवतरणेन तावघाच्यं याव-17 दधस्तादष्टादशसागरोपमकोटीकोट्यस्तिष्ठन्ति । ततोऽष्टादशसागरोपमकोटीकोटीचरमस्थितौ यान्यनुन्नागबन्धाध्यवसा Jain Education Leational For Private & Personal use only C inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy