SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ॥४०॥ स्थितिस्थानानि जवन्ति । तेषु चासंख्येयेषु स्थितिबन्धस्थानेषु प्रत्येकमेकैकस्मिन् स्थितिबन्धस्थानेऽध्यवसायस्थानानि | प्रकृतिः तीव्रतीव्रतरमन्दमन्दतरादिकषायोदयविशेषरूपाणि असंख्येयलोकाकाशप्रदेशप्रमाणानि जवन्ति ॥ ५॥ संप्रत्यनुनागबन्धाध्यवसायस्थानानां वृधिमार्गमा क्रियते । साविधा-अनन्तरोपनिधया परंपरोप निधया च। तत्राद्रानन्तरोपनिधया तावधिमार्गणां चिकीर्षुराहथोवाणि कसाउदये अनवसाणाणि सवडहरम्मि। विश्याश् विसेसहियाणि जाव उक्कोसगं गणं ॥५३॥ थोवाणित्ति-'सबडहरम्मि त्ति' सर्वजघन्ये कषायोदये स्थितिबन्धहेतावनुजागबन्धाध्यवसायस्थानानि कृष्णादिखेश्यापरिणामविशेषरूपाणि स्तोकानि । ततो वितीयादौ यथोत्तरं विशेषाधिकानि तावघाच्यानि यावऽत्कृष्ट स्थितिबन्धा-18 ध्यवसायस्थानं । एतदुक्तं जवति-दितीये कषायोदये विशेषाधिकानि । ततोऽपि तृतीये विशेषाधिकानि । ततोऽपि चतुर्थे विशेषाधिकानि । एवं तावघाच्यं यावत्कृष्टं कषायोदयरूपं स्थितिबन्धाध्यवसायस्थान इति ॥ ५३ ॥ कृताऽनन्तरोपनिधया वृद्धिमार्गषा, संप्रति परंपरोपनिधया तामनिधित्सुराहगंतूणमसंखेडो लोगे उगुणाणि जाव उक्कोसं । श्रावलियसंखजागो नाणागुणवुहिगणाणि ॥ ४ ॥ गंतुणं ति-जघन्यात् कषायोदयादारन्यासंख्येयलोकाकाशप्रदेशप्रमाणानि कषायोदयस्थानानि गत्वाऽतिक्रम्य परं| ॥४ ॥ | यनवति स्थितिबन्धाध्यवसायस्थानं तस्मिन्ननुनागबन्धाध्यवसायस्थानानि जघन्यकषायोदयस्थानसत्कानुनागबन्धाध्यव-IN AACANCINARCOACAN Jain Education omal For Privale & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy