SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ उपमितौ पात्राकारादिक्रमः पृष्ठानि. विषयाः पृष्ठानि. विषयाः |४८ सुभटसङ्घातः-श्रावकसमूहः । २७४ फुटवचन:-अरिदमनमहत्तमः । ७३५ सुभद्रा-भीमरथमहादेवी । ६८४ सोपारकम्-शालिभद्रवणिग्यामः । है ११२ सुमतिः-भव्यपुरुषः । ४६९ सोमदेवः-वर्धमानपुरे श्रेष्ठी। १११ , , (कर्मपरिणामकालपरिणत्योः पुत्रः) | ५३२ संयमः-चारित्रधर्मराजसुतः, यतिधर्मस्य पुरुषः । २४१ , -कनकचूडमहत्तमः । ११० संसारनाटकोपकरणानि-पुद्गलस्कन्धाः । ४१४ सुमुखः ( दुर्मुखः )-चणकपुरवास्तव्यः सार्थवाहः। ३४९ संस्थिति:-अनादिराजराज्ञी । ६८७ सुमालिनी-मधुवारणमहादेवी । ७३६ सुमङ्गला-मगधसेनमहादेवी । २८ हट्टमार्गा:-जन्मपरम्परा । । ६ सुललिता-मुग्धा राजपुत्री । ५५८ हरिः-केसरिकमलसुन्दरीपुत्रः । ७३६ , -सुमङ्गलामागधसेनपुत्री, (मदनम जरीजीवः) ५४९ हरिशेखर:-आनन्दपुरे वणिक् । २३० सुलोचनः-शत्रुमर्दनपुत्रः । ७३५ हरिपुरम्-सुकच्छे नगरम् । ४३ सुस्थितः-भवनगरे महाराजः । ६२९ हितज्ञः-वसन्तपुरीयः सार्थवाहसुतः । , ,, -जिनेश्वरः। २४६ हिंसा-दुष्टाभिसन्धिनिष्करुणतापुत्री । %EGOROSECROSAROSAROGANGANAGAR ॥ ३८॥ JanEducation- UL For Private Personal Use Only Maw.jainelibrary.org M
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy