________________
उपमितौपृष्ठानि.
विषयाः
पात्राकारादिक्रमः
|६६२ सङ्ग:-श्रुतेर्दासदारकः। | ६४ सत्तीर्थोदकम्-सम्यग्दर्शनम् । ५३७ सत्यः-चारित्रधर्मदूतः। |११३ सदागमः-कालपरिणत्यादिरहस्यभेदज्ञः । ५८० सदाशयः-शुभ्रचित्तराजा। ३४६ सदाशिवः-भौताचार्यः । | ७०३ सद्गुणरक्तता-गृहिधर्मभार्या । | ९२ सद्बुद्धिः-रोरपरिचारिका । ५३३ सद्बोधः-चारित्रधर्ममन्त्री। ४५० सद्भावसारता यतिधर्मभार्या । |६६५ सद्धर्मघोषा:-कोविदगुरवः । ६७० सन्तोषः-चारित्रधर्मतत्रपालः निरीहतावर्धकः ।
पृष्ठानि.
विषयाः ३३७ सन्तोषहतकः-विषयाभिलाषादिविरोधी । ६८७ सप्रमोदम्-मधुवारणनृपराजधानी । २५० समरसेनः-कलिङ्गाधिपतिः । ३५० समयज्ञः-महावैद्यसुतः। ७३५ समन्तभद्रः-भीमरथसुभद्रापुत्रः। ६ समन्तभद्राः-शखपुरे चित्तरमोद्याने मनोनन्दने भवने धर्म-1
देशकाः। १०५ समुद्रः-परिखा (मनुजनगर्याः) ५३४ सम्यग्दर्शनम्-चारित्रधर्ममहत्तमः । ५४३ सरल:-काञ्चनपुरे श्रेष्ठी । ३०२ स्तब्धचित्तम्-शैलराजीयं हृदयलेपनम् । ६८६ स्फटिकराजः-भद्रिलपुरे भूपः । ४७ स्थविराजना:-आर्यालोकाः ।
R
॥३६॥
Jain Education
For Private & Personel Use Only
HOM.jainelibrary.org