SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ उपमितौ पृष्ठानि. अनुक्रमणिका. ९८ । विषयाः ९७ भग्नस्य प्रव्रज्यादुष्कर० ९८ प्रव्रज्यागुणाः ९९ वैराग्यम् १०० दीक्षाऽऽदानं १०१ यथार्थसपुण्यकत्वं १०२ दानादि रोगलाघवता च १०३ दानेच्छा १०४ मिथ्याभिमानः १०५ दानोद्घोषणा १०६ दानोपायः १०७ परोपकारे गुणाः १०८ कथाकृते प्रयोजन १०९ कथार्थाङ्गीकर्तुः गुणप्राप्तिः पृष्ठानि. | विषयाः ९५ ११० कथाश्रवणे विज्ञप्तिः द्वितीयः प्रस्तावः । १ मनुजगतेः नगरकल्पना २ मनुजनगर्याः वर्णनम् ३ कर्मणो राजत्वकल्पना ४ कर्मणो नाटकम् १०० ५ कालपरिणतेः महादेवीत्वक. ६ कालपरिणतिकृतं चित्रसंसारनाटक ७ भव्यपुरुषापरनामसुमतेर्जन्म १०२ ८ जन्मोत्सवः नामकरणोत्सवश्व १०२ ९ कर्मकालपरिणत्योः सर्वान् प्रति जनकी१०३ जनकता १०३ । १० भव्यपुरुषभविष्यद्वृत्ताख्यानं AON ९९ ० ० ० Surur: 00 ० ० १०९-११० १०१ १११ ११२ ११३ mr ॥ ५॥ 30 Jain Education in all For Private & Personel Use Only Dininelibrary.org library.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy