SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उपमितौ पृष्ठानि. विषया: पात्राकारादिक्रमः ॥२६॥ पृष्ठानि. विषया: ५३५ प्रस्तावः-कार्यसाधकः । |११२ प्रज्ञाविशाला-भव्यखरूपवादिनी (महाभद्रा) |२६७ प्रज्ञाकरः-पद्मराजमत्री । ५४३ पापभीरता-शुभाभिसन्धिभार्या । २८ प्राकारः-महामोहः । १२६ प्रासादाः-गोलकाः। ६. पिण्डपातः-मरणेन शरीरनाशः । ७३४ प्रियङ्करी-युगन्धरनृपदासी । ६०८ , -जीमूतनृपदासी। ६७८ प्रियदर्शना-बन्धुदत्तभार्या । ७५३ पुरन्दरः-श्रीगर्भमगधसेनराज्यधरः । ६ पौण्डरीक:-राजपुत्रः । ७३७ ,, -श्रीगर्भकमलिनीपुत्रः (कुलन्धरजीवः) ५५३ बकुल:-जयपुरे वणिक । ६७८ बन्धः-बन्धुदत्तप्रियदर्शनापुत्रः (भव्यजीवः) ६७७ बन्धुदत्तः-बन्धपिता। ५४३ बन्धुमती-सरलवणिगभार्या । ५६६ बन्धुला-रत्नद्वीपे परिव्राजिका । २४२ बन्धुसुन्दरी-प्रभाकरपत्नी । ५४४ बन्धुल:-सरलवणिमित्रम् । ५४९ बन्धुमती-हरिशेखरभार्या । ५८० ब्रह्मरतिः-सदाशयवरेण्यतापुत्री। १५३ बालः कर्मविलासाकुशलमालापुत्रः । २८ बालकलापा:-कषायाः। ६६२ बालिश:-खमलनिचयतदनुभूतिपुत्री । Jain Education Intern For Private & Personel Use Only M ainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy