________________
मातोशाला इति, यथा च तस्याः सुललितायाः पूर्वभवाभ्यासवशेन संपन्नस्तया महाभद्रया सह स्नेहसम्बन्धः स च गुणकरोऽभूत् तथेह गुरु-II अ.८-प्र. कर्मणामपि केषांचिद्भाविभद्राणां भव्यजन्तूनां कथंचिद्भवत्येव सुसाधुभिः सार्धं घटना, सा च भवत्येव तेषां गुणकरी “सम्पत्सम्पा-
पसंहारः "दको हि कल्याणमित्रयोगो जनको योग्यतायाः आकरो गुणरत्नानां सूचको भाविकल्याणपरंपरायाः अमृतयोग इव निर्घातकः कर्मवि॥७७२॥
"पघस्मरकस्य" यथा च तया महाभद्रया तस्याः सुललितायाः समन्तभद्रसूरिद्वारेण सदागमे भक्तिर्जनिता पौण्डरीकस्य च तथैव धात्रीभावमिवात्मनो दर्शयन्या कृतश्च तेन भगवता सह परिचयः तथाऽद्यापि सुसाधवः परहितकरणैकलालसाः सन्तो गुरुकर्मणां च भव्यजन्तूनां निष्कृत्रिमस्नेहभावमिव दर्शयन्तो यथा तथा सर्वज्ञागमे भगवति भक्तिमुत्पादयन्त्येव, सा हि यथा तथाऽऽविर्भूता प्रक्षालिनी कर्ममलस्य शोधनी जीवरत्नस्य मोचनी भवप्रपञ्चस्य दर्शनी तत्त्वमार्गस्य साधनी परमपदस्येति । यच्च तेनानुसुन्दरचक्रवर्तिनोत्पन्नज्ञानेन तेषां पुरतः सविस्तरमाख्यातमात्मनो भवभ्रमणमुपमाद्वारेण सुललितापौण्डरीकयोः संवेगजननार्थं तत्प्रायः सर्वेषां संसारिजी|वानां समानं वर्तते, यतः कचिन्मोक्षमुपागतेषु केषुचिज्जीवेषु लोकस्थितिनियोगतः कर्मपरिणामादिष्टा इव भवितव्यतावशेन निर्गच्छन्ति | कियन्तोऽपि जीवा असांव्यवहारिकजीवराशेः ततः कुर्वन्ति विचित्रमनन्तभवभ्रमणं हारयन्ति हिंसाक्रोधादिदोषातुरा मोक्षसाधनक्षम
मपि कृच्छ्रेणावाप्तं बहुशो मनुष्यभवं कुर्वन्ति मुहुर्मुहुः सद्गुणावाप्तिं त्यागावसरेष्वन्तराघर्षणघूर्णनकृतनरकगमनसामग्रीका अपि मुच्यन्ते | सर्वज्ञोक्तागमानुष्ठानसम्बन्धेन अवाप्तसज्ज्ञानाश्च पश्यन्ति स्वयं प्रतिपादयन्ति च परेभ्यः, यथा-"निष्ठितनाटकप्रायोऽयं प्राणिनां भवPi"प्रपञ्चोऽपरापरवेषकरणोपमानि शरीरप्रणानि अन्योऽन्यस्थाननर्तनकल्पानि बहुविधयोनिविशेषसश्चरणानि नानाविधवासककुटीरक-४
॥७७२॥ "तुल्यानि विमानभवनालयादीनि कूटनटपेटकदेश्यानि बन्धुकुटुम्बकादीनि, एकोऽयं द्रव्यमपेक्ष्य परमार्थेनात्मा कृत्रिमेयमस्य मनुष्या
Jain Education
For Private & Personel Use Only
R
jainelibrary.org