SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उपमितौ विषयाः पृष्ठानि. ४९१ EARCR अनुक्रम ॥१८॥ णिका. 9 V V V SALAMKAROSAROK ५ स्त्रीपुंसलक्षणानि ६ रत्नचूडेन समागमो विमलस्य ७ रत्नचूडस्य स्थानादि ८ विमलरत्नचूडसम्बन्धः ९ विमलाय रत्नदानं १० रत्नचूडाय विमलोदन्तोदितिः ११ युगादिभवने प्रवेशः १२ विमलस्य सम्यक्त्वोत्पादः १३ उपकारकीर्तनम् १४ बोधसूर्यानयनप्रार्थना १५ बुधसूरिस्वरूपं १६ रत्नचूडकृता जिनपूजा १७ बुधसूरिकृतं वैक्रिय पृष्ठानि. विषयाः ४७४ १८ लब्धयः काश्चित् ४७९ १९ बुधाचार्योदन्तः ४८० २० विमलाद् वियोगो रत्नचूडस्य ४८१ २१ रत्नापहारः ४८३ २२ वामदेवे रुष्टा देवी ४८४ २३ विमलकारिता बन्धनमुक्तिः ४८५ २४ रत्नचूडाद्यागमः ४८६ २५ विमलकृता स्तुतिः ४८७ २६ रत्नचूडस्य विद्याधरेन्द्रता २७ विमलस्य वैराग्यम् २८ धवलराजकमलसुन्दयोर्विचारः ४८९ २९ दुःखिसत्त्वान्वेषणं ४९० । ३० कामक्रीडा 3030 3030 0333 roofrror ० ० ० ० ० CWW०० 66mmWW. V ४८९ ४८९ ॥१८॥ A CCACA For Private & Personal Use Only Join Education jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy