________________
)
उपमिती
पृष्ठानि.
अनुक्रमणिका.
.
विषयाः
३४ मनीषिकृत उपदेशः ३५ मनीषिमध्यमबुद्ध्योः संगतिः ३६ मनीषिणोऽवस्था ३७ लोकानामवस्था ३८ मध्यमबुद्धेर्बोधः ३९ स्पर्शनाकुशलमालाबालानां गोष्टी ४० शत्रुमर्दनगमने बालगमनं ४१ बालस्य विडम्बना ४२ मध्यमबुद्धेर्विचारः ४३ प्रबोधनसूरिसमागमः ४४ कर्मविलासस्य मनीषिपक्षपात: ४५ मनीष्यादित्रयनिर्गमः ४६ सह सुबुद्धिना राज्ञो निर्गमः
विषयाः १८९ ४७ सुबुद्धिकृता जिनस्तुतिः
४८ धर्मस्योपादेयता १९० ४९ इन्द्रियमाहात्म्यं १९१ ५० उत्कृष्टतमाद्याश्चतुर्धा नराः १९१ ५१ बालस्य बालता
५२ उत्कृष्टा नराः १९३ ५३ मध्यमा नराः १९३ ५४ जधन्यपुरुषवृत्तं १९५ ५५ जघन्यादीनां जनकादि १९५ ५६ जघन्यादीनामवस्थानेतरे १९६ ५७ गृहिधर्मबलं १९७ ५८ बालस्याचरणं १९७ , ५९ निरुपक्रम कर्म
१९२
० ० ० ० ०
० ००००GScWW० ० ०
० ० ० ० ० ०
॥८
॥
Jain EducationalMahal
For Private & Personel Use Only
jainelibrary.org