________________
BKOXOXOXO-KOKo-KOKEKO-KO-KOKeX
एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ ९१७ ॥
पंचमहत्वयं धम्म, पडिवजइ भावओ। पुरिमस्स पच्छिमंमी, मग्गे तत्थ सुहावहे ॥ ९१८ ॥ गाथे २, एवं तु-अमुनव क्रमेण संशये उक्तरूपे छिन्ने-अपनीते जातावेकवचनं शेषं स्पष्टं, भावतः-अभिप्रायतः, पूर्व हि चतुर्यामो धर्मः प्रतिपत्तव्य इति भाव आसीत् , अधुना तु पञ्चयामो धर्म इत्याह, पूर्वस्य-आदिजिनस्याभिमते इत्युपस्कारः, पश्चिमे-पश्चिमतीर्थकृत्सम्बन्धितया मार्गे, तत्रेति प्रक्रान्ते तत्र वा तिन्दुकोद्याने शुभावहे-कल्याणप्रापके मार्गविशेषणम् ॥८६-८७ ॥ ९१७-९१८ ॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गफलमाह
केशिगौतमकेसीगोअमओ निच्चं, मि आसि समागमे । सुयसीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥९१९ ॥
समागमे केशिगौतम इति केशिगौतमावाश्रित्य नित्यं तत्पुर्यवस्थानापेक्षया तस्मिन् प्रक्रान्तस्थाने आसीत् समागमे-मीलके श्रुत
शिष्याणां शीलयोः-श्रुतज्ञानचारित्रयोः समुत्कर्षः श्रुतशीलसमुत्कर्षः, तथा महार्थाः-महाप्रयोजनाः मुक्तिसाधकत्वेन ये अर्थाः-शिक्षा-1 श्रुतशीलयो व्रतादयस्तेषां विनिश्चयः-विशिष्टनिर्णयो महार्थार्थविनिश्चयस्तच्छिष्याणामिति गम्यम् ॥ ८८ ॥ ९१९ ॥
रुत्कर्षः शेषपर्षदो यदभूत्तदाहतोसिआ परिसा सबा, संमग्गं समु(पन्जु पा०)वट्ठिया। संथुया ते पसीयंत, भगवं केसी गोयम् ॥९२०॥ त्तिबेमि ।
॥केसिगोयमिजं ॥२३॥
XXXXXaxoxoXXXXXX
Jain Education
Sational
For Privale & Personal use only
Mr.jainelibrary.org