SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ BKOXOXOXO-KOKo-KOKEKO-KO-KOKeX एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ ९१७ ॥ पंचमहत्वयं धम्म, पडिवजइ भावओ। पुरिमस्स पच्छिमंमी, मग्गे तत्थ सुहावहे ॥ ९१८ ॥ गाथे २, एवं तु-अमुनव क्रमेण संशये उक्तरूपे छिन्ने-अपनीते जातावेकवचनं शेषं स्पष्टं, भावतः-अभिप्रायतः, पूर्व हि चतुर्यामो धर्मः प्रतिपत्तव्य इति भाव आसीत् , अधुना तु पञ्चयामो धर्म इत्याह, पूर्वस्य-आदिजिनस्याभिमते इत्युपस्कारः, पश्चिमे-पश्चिमतीर्थकृत्सम्बन्धितया मार्गे, तत्रेति प्रक्रान्ते तत्र वा तिन्दुकोद्याने शुभावहे-कल्याणप्रापके मार्गविशेषणम् ॥८६-८७ ॥ ९१७-९१८ ॥ सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गफलमाह केशिगौतमकेसीगोअमओ निच्चं, मि आसि समागमे । सुयसीलसमुक्करिसो, महत्थत्थविणिच्छओ ॥९१९ ॥ समागमे केशिगौतम इति केशिगौतमावाश्रित्य नित्यं तत्पुर्यवस्थानापेक्षया तस्मिन् प्रक्रान्तस्थाने आसीत् समागमे-मीलके श्रुत शिष्याणां शीलयोः-श्रुतज्ञानचारित्रयोः समुत्कर्षः श्रुतशीलसमुत्कर्षः, तथा महार्थाः-महाप्रयोजनाः मुक्तिसाधकत्वेन ये अर्थाः-शिक्षा-1 श्रुतशीलयो व्रतादयस्तेषां विनिश्चयः-विशिष्टनिर्णयो महार्थार्थविनिश्चयस्तच्छिष्याणामिति गम्यम् ॥ ८८ ॥ ९१९ ॥ रुत्कर्षः शेषपर्षदो यदभूत्तदाहतोसिआ परिसा सबा, संमग्गं समु(पन्जु पा०)वट्ठिया। संथुया ते पसीयंत, भगवं केसी गोयम् ॥९२०॥ त्तिबेमि । ॥केसिगोयमिजं ॥२३॥ XXXXXaxoxoXXXXXX Jain Education Sational For Privale & Personal use only Mr.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy