________________
केशिगौतमीयम| ध्ययनम्
२३
X
उत्तरा०
__ गौतम आहअवचूर्णिः
जे अमरगेण गच्छंति, जे अ उम्मग्गपट्टिया । ते सव्वे विइया मज्झं, तो न नस्सामहं मुणी ! ॥ ८९२॥
और मार्गेण-सन्मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः-उत्पथप्रवृत्ताः, ते सर्वे विदिता-प्रतीताः, मम ततश्च इति ॥१९२॥
पारिजानतो न नश्याम्यहं मुने! ये हि स्वयं पथापथस्वरूपानभिज्ञाः स्युस्ते बहुतरकुपथदर्शनात्तेष्वेव सुपथभ्रान्त्या II नश्येयुः, अहं तु न तथेति बहुकुपथदशेनेऽपि कथं नश्येयमिति भावः ॥ ६१॥ ८९२॥
मग्गे अ इति के वुत्ते !, केसी० ॥ ८९३ ॥ मांगेति सुगम, नवरं मार्गः-सन्मार्गः, कः-उपलक्षणत्वात्कुमार्गश्च कः ? ॥ ६२ ॥ ८९३ ॥
पवयणपासंडी, सव्वे उम्मग्गपट्ठिया। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे ॥ ८९४ ॥ कपोकपिलादिप्ररूपितकुत्सितमतेषु पाषण्डिनो-वतिनः कुप्रवचनपापण्डिनः सर्वे उन्मागस्थिताः, अनेन कुप्रवचनानि कृपया इत्युक्तं. सन्मार्ग पुनर्विन्द्यादिति शेषः, जिनाख्यातं-जिनप्रणीतं, मार्गमिति गम्यं, कुत इत्याह-एष मार्गो हि-यस्मादत्तम: अन्यमार्गेभ्यः प्रधानस्तस्मादयमेव सन्मार्ग इति भावः, उत्तमत्वं चास्य प्रणेतॄणां रागादिविकलत्वेन भावनीयम्॥६३॥८९४॥
साहु गोयम ! पन्ना ते॥ ८९५ ॥ ॥६४॥८९५॥
मार्गविषये प्रश्नः८
KeXXXXXXXXXXo)
॥१९२॥
Jain Education in
For Privale & Personal use only
M
iainelibrary.org