SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ HoXXXoxoxoxoxoXXXXXXX संपेत्यादिगाथाः ४, समन्तात्प्रकर्षण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः-रौद्राः, आर्षत्वात् वचनव्यत्यये अग्नय* स्तिष्ठन्ति हे गौतम ! ये दहन्तीव दहन्ति परितापकारितया शरीरस्था, न बहिर्वर्तिनः, एते च यद्यप्यात्मस्थास्तथापि देहात्मनोरन्योऽन्यानुगमनख्यापनायेत्थमुक्ताः, कथं विध्यापिताः-निर्वापिताः त्वया ? ॥५०॥८८१॥ गौतम आह महामेहपसूयाओ, गिज्झ वारि जलुत्तमं । सिंचामि सययं ते उ (देही । तं तु पा०), सित्ता नो व डहंति मे ॥ ८८२॥ महामेघात् प्रसूतं-उत्पन्नं महामेघप्रसूतं तस्मान्महाश्रोतस इति गम्यं, गृहीत्वा वारि-पानीयं जलोत्तम-शेषजलापेक्षया प्रधानं, तेन सिञ्चामि-उक्षामि विध्यापयामीति यावत् सततं-अनवरतं तान्-अग्नीन् , प्रसङ्गतस्तत्सेवने फलमाह-तुशब्दस्य मिन्नक्रमत्वात् सिक्तास्तु नैव दहन्ति माम् ॥५१॥ ८८२॥ अग्गी अ इइ के बुत्ते?, केसी०॥८८३॥ अग्नी प्राग्वत् , नवरं अग्निप्रश्नो महामेघादिप्रश्नोपलक्षणम् ॥५२॥ ८८३ ॥ कसाया अग्गिणो वुत्ता, सुअसीलतवो जलं । सुयधाराभिहया संता, भिन्ना हु न डहंति मे ॥ ८८४॥ कषायाः-क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थकृद्भिरिति गम्यं, श्रुतं च इहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतानि तपश्च-अनशनप्रायश्चित्तादि श्रुतशीलतप इति समाहारः, तत्किमित्याह-जलं-वारि, घोरामित्वे प्रश्नः६ TOXOXOXOXOXOXOXOXOXOX Jain Education a l For Privale & Personal use only 2221ainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy