________________
बृहद्वृत्तिः
क्षुल्लकनिग्रन्थीयम्.
उत्तराध्य.
बहिया उड्डमायाय, नावकंखे कयाइवि । पुव्वकम्मक्खयहाए, इमं देहमुदाहरे ॥१४॥ व्याख्या-'बहिय'त्ति बहिः, कोऽर्थः ?-बहिर्भूतं भवादिति गम्यते, ऊवं सर्वोपरिस्थितम् अर्थान्मोक्षमादाय
गृहीत्वा मयैतदर्थ यतितव्यमिति निश्चित्य बुद्धया सम्प्रधार्येतियावत् , अथवा बहिः-आत्मनो बहिर्भूतं धनधान्यादि ॥२६८॥ 1 ऊर्ध्वम्-अपवर्गमादाय-गृहीत्वा, हेयत्वेनोपादेयतया च ज्ञात्वेतियावत् , 'नावकाङ्केत् ' विषयादिकं नाभिलपेत् , न
कचिदभिष्वङ्गं कुर्वीतेति तात्पर्य, 'कदाचिदपि' उपसर्गपरीषहाकुलिततायामपि, आस्तामन्यदा, एवं सति शरीरधारण* मप्ययुक्तमेव, एतद्धारणे सत्याकाङ्क्षासम्भवात् , तस्यापि चात्मनो बहिर्भूतत्वात् अत आह–पुचेत्याद्यर्द्ध, पूर्व-पूर्वकालभावि तच तत्कर्म च पूर्वकर्म तस्य क्षयः तदर्थमिमं-प्रत्यक्षं 'देहं शरीरं 'समुद्धरेद' उचिताहारादिभोगतः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात् , तत्पाते हि भवान्तरोत्पत्तावविरतिरपि स्यात्, उक्तं च-"सर्वत्थ संजमं संजमातो अप्पाणमेव रक्खेजा। मुचति अतिवायातो पुणो विसोही ण याविरती ॥१॥” ततः शरीरोद्धरणमपि निरभिष्वङ्गतयैव विधेयमिति सूत्रार्थः ॥ यथा च देहपालनेऽपि नाभिष्वङ्गसम्भवः तथा दर्शयितुमाह
विविच्च कम्मणो हेउ, कालखी परिव्वए ।मायं पिंडस्स पाणस्स, कडं लडूण भक्खए ॥१५॥ व्याख्या-विविच्य' पृथकृत्य 'कर्मणो' ज्ञानावरणादेः 'हेतुम्' उपादानकारणं मिथ्यात्वाविरत्यादि, कालम्१ सर्वत्र संयम संयमादात्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनर्विशुद्धिर्न चाविरतिः ॥ १॥
॥२६॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org