SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ रवि परं जतो णियत्तो, जाव एगमि पाणवाडगसमीवे गामदेवकुलियाए एगरत्तिं वासोवगतो जाव पेच्छइ ताव लादेवउलियाओ एगो पाणो निग्गतो चित्तघडहत्थगतो, सो एगपासे ठातिऊणं तं वियडघडं भणति-लहु घरं सजेहि, टि एवं जं जं सो भणति तं चिय घडो करेइ, जाव सयणिजं, इत्थीहिं सद्धिं भोगे भुंजति, जाव पहाए पडिसाहरति।। तेण गोहेण सो दिट्ठो, पच्छा चिंतेइ-किं मज्झ बहुएण भमिएण ?, एतं चेव ओलग्गामि, सो तेण ओलग्गिओ, आराहितो भणति-किं करेमि ? त्ति, तेण भण्णति-तुम्ह पसाएण अहंपि एवं चेव भोगे भुंजामि, तेण भण्णतिदकिं विजं गेण्हसि ? उताहु विजाएऽभिमंतियं घडं गेण्हसि ?, तेण विजासाहणपुरचरणभीरुणा भोगतिसिएण य| १० रपि गृहं यतः ( ततः) निवृत्तः, यावदेकस्य चाण्डालपाटकस्य समीपे ग्रामदेवकुलिकायामेकरात्रं वासमुपगतः, यावत्प्रेक्षते तावद्देवकुलिकातः एकः पाणः (चाण्डालः) निर्गतश्चित्रघटहस्तगतः, स एकस्मिन् पार्श्वे स्थित्वा तं विकृत (साधित ) घटं भणति-लघु गृह सज्जय, एवं यद्यत्स भणति तदेव घटः करोति, यावच्छयनीयं, स्त्रीभिः सार्ध भोगान् भुनक्ति, यावत्प्रभाते प्रतिसंरति । तेन गोधेन स दृष्टः, पश्चात् चिन्तयति-किं मम बहुना भ्रान्तेन ?, एनमेवावलगामि, स तेनावलगितः, आराद्धो भणति-किं करोमीति ?, तेन भण्यतेतव प्रसादेन अहमप्येवमेव भोगान मुले, तेन भण्यते-किं विद्या गृणासि उताहो विद्ययाऽभिमत्रितं घटं गृह्णासि ?, तेन विद्यासाधनपुरश्चरणभीरुणा भोगतृषितेन च Sain Education C onal For Privale & Personal use only Sinelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy