________________
K
C
चोहसपुत्वधरातो कसायणियंठा य होति णायचा । ववगयसुतो य केवलि मूलासेवीपुलाओ य॥४॥ चित्तलवत्थासेवि बलाभिओगेण सो भवति बउसो । मूलगुण उत्तरगुणे सरीरवउसो मुणेयवो ॥५॥ ण्हाय कसायकुसीले निग्गंथाणं च नत्थि पडिसेवा । सवेसुं तित्थेसं होंति पुलागादि य णियंठा ॥६॥ लिंगे उ भावलिंगे सोर्सि दवलिंग भयणिजा। लेसाउ पुलागस्स य उवरिल्लातो भवे तिणि ॥७॥ बसपडिसेवगाणं सवा लेसाउ होति णायवा। परिहारविसुद्धीणं तिण्हुवरिल्ला कसाए उ॥८॥ णिग्गंथसुहुमरागे सुक्का लेसा तहा सिणाएसुं । सेलेसिं पडिवण्णो लेसातीए मुणेयवो ॥९॥ पुलागस्स सहस्सारे सेवगबउसाण अचुए कप्पे । सकसायणियंठाणं सबढे पहायगो सिद्धो ॥१०॥ पुलागकुसीलाणं सवजहण्णाई होति ठाणाइं । वोलीणेहिं असंखेहिं होइ पुलागस्स वोच्छित्ती॥११॥ कसायकुसीलो उवरिं असंखिज्जाई तु तत्थ ठाणाई । पडिसेवणबउसे वा कसायकुसीलो तओऽसंखा ॥१२॥ वोच्छिण्णे उ बउसो उवरिं पडिसेवणा कसाओ य । गंतुमसंखिज्जाई छिजइ पडिसेवणकुसीलो ॥ १३॥
उवरि गंतुं छिज्जति कसायसेवी ततो हु सो णियमा। उद्धं एगठ्ठाणं णिग्गंथसिणायगाणं तु॥१४॥ अत्र च यत्पुलाकादीनां मूलोत्तरगुणविराधकत्वेऽपि निर्ग्रन्थत्वमुक्तं तजघन्यजघन्यतरोत्कृष्टोत्कृष्टतरादिभेदतः संयमस्थानानामसङ्ख्यतया तदात्मकतया च चारित्रपरिणतेरिति भावनीयं । यंदप्येषां संयमित्वेऽपि पडलेश्याभिधानं
FACEAECSCRCRA
Jain Education
Oional
For Privale & Personal use only
allainelibrary.org