SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५०॥ SARAN केसिं एवं बुवाणं तु, गोयमो इणमब्बवी। विन्नाणेण समागम्म, धम्मसाहणमिच्छियं ॥३१॥ पञ्चयत्थं केशिगौतच लोगस्स, नाणाविहविकप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपओअणं ॥३२॥ अह भवे पइन्ना उ, मुक्खसम्भूयसाहणा । नाणं च दंसणं चेव, चरित्तं चेव निच्छए ॥३३॥ मीयाध्य ___ अत्र च विशिष्टं ज्ञानं विज्ञान-तच केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव ज्ञात्वा 'धर्मसाधनं' धर्मोपकरणं । वर्षाकल्पादिकम् 'इच्छिय'न्ति 'इष्टम्' अनुमतं पार्श्वनाथवर्द्धमानतीर्थकृयामिति प्रक्रमः, वर्द्धमानविनेयानां हि रक्तादिवस्त्रानुज्ञाने वक्रजडत्वेन वस्त्ररञ्जनादिषु प्रवृत्तिरतिदुर्निवारैव स्यादिति न तेन तदनुज्ञातं, पार्थशिष्यास्तु न तथेति रक्तादीनामपि (धर्मोपकरणत्वं) तेनानुज्ञातमिति भावः, किञ्च-प्रत्ययार्थ वा-अमी व्रतिन इति प्रतीतिनिमित्तं, कस्य ?-लोकस्य, अन्यथा हि यथाऽभिरुचितं वेषमादाय पूजादिनिमित्तं विडम्बकादयोऽपि वयं वतिन । इत्यभिदधीरन्, ततो व्रतिष्वपि न लोकस्य तिन इति प्रतीतिः स्यात् , किं तदेवमित्याह-'नानाविधविकल्पनं' प्रक्रमान्नानाप्रकारोपकरणपरिकल्पनं. नानाविधं हि वर्षाकल्पाद्यपकरणं यथावधतिष्वेव संभवतीति कथं न तत्प्र ॥५०॥ त्ययहेतुः स्यात्, तथा यात्रा-संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्टयादौ संयमबाधैव स्यात्, ग्रहणंज्ञानं तदर्थ च, कथञ्चिचित्तविप्लवोत्पत्तावपि गृह्णातु-यथाऽहं व्रतीत्येतदर्थ, लोके लिङ्गस्य-वेषधारणस्य प्रयोजनमिति-प्रवर्तनं लिङ्गप्रयोजनम् । अथे' त्युपन्यासे 'भवे पइन्ना उत्ति तुशब्दस्यैवकारार्थत्वाद्भिन्नक्रमत्वाच भवे CHIAधारन्, ततो प्रतिमालपनं, नानाविधं हि पाहि वर्षाकल्पादिक के लिङ्गस्य Jain Education International For Privale & Personal use only Dainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy