________________
*
उत्तराध्य.
अथ द्वाविंशं रथनेमीयमध्ययनम् ।
रथनेमी
बृहद्वत्तिः
याध्य०
॥४८८॥
ASASAASAASAASAS
व्याख्यातं समुद्रपालीयं नामैकविंशमध्ययनम् , अधुना द्वाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने विविक्तचर्योक्ता, सा च चरणसहितेन धृतिमता चरण एव शक्यते कर्तुमतो रथनेमिवचरणं तत्र च कथश्चिदुत्पन्नविश्रोतसिकेनापि धृतिश्चाधेयेत्यनेनोच्यत इत्यमुना सम्बन्धेनायातमिदमध्ययनम् , अस्यापि चतुरनुयोगद्वारचर्चा प्राग्वद्विधाय नामनिष्पन्ननिक्षेप एवाभिधेय इति चेतसि व्यवस्थाप्याह नियुक्तिकृत्रहनेमीनिक्खेवो चउक्कओ दुविह होइ दवमि। आग०॥ ४३७॥ जाण ॥ ४३८॥
रहनेमिनामगोअं वेअंतो भावओ अ रहनेमी। तत्तो समुट्रियमिणं रहनेमिजंति अज्झयणं ॥ ४३९॥ # प्राग्वद व्याख्येयं, नवरं रथनेमिशब्दोचारण मिह विशेषः इत्यवसितो नामनिष्पन्न निक्षेपः. सम्प्रति सत्रालापकनि
प्पन्ननिक्षेपावसरः,स च सूत्रे सति भवत्यतः सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्| १ कचित् इमे द्वे गाथे अधिके दृश्येते-सोरियपुरंमि नगरे, आसी राया समुद्दविजओत्ति । तस्ससि अग्गमहिसी सिवत्तीदेवी अणुजंगी ॥ १॥ तेसिं पुत्ता चउरो अरिटुनेमी तहेव रहनेमि । तइओ य सबनेमी चउत्थओ होइ दढनेमी ॥ २॥ अन्यत्राने ते
|॥४८८
Jain Education
For Private & Personal use only
library.org