________________
SSSUCCE
समुद्रपा
उत्तराध्य.
लीया.
बृहद्वृत्तिः
॥४८४॥
क्रीडनाङ्कधात्र्यः, 'उदधिनामा' उदधिसमानार्थसमुद्रपदोपलक्षिताभिधानः समुद्रपालनामेति यावत् । 'जोवणमप्फुण्ण'त्ति मकारोऽलाक्षणिको जातः प्रियदर्शनः 'अधिक'मित्यविशयेन सविशेषलावण्यहेतुत्वाद् यौवनस्य, चतुःषष्टिगुणा अश्वशिक्षादिकलाप्टकरहिताः कला एव विज्ञानापरनामिका उच्यन्ते, 'भवनपुण्डरीके' भवनप्रधाने. पुण्डरीकशब्दस्येह प्रशंसावचनत्वात् । वध्यं पश्यतीति शेषः, 'नीणिज्जंत'न्ति नीयमानम् ('अणिजंत'न्ति) 'अन्वीयमानम्' अनुगम्यमानं जनशतैरविवकिभिरिति गम्यते, पठन्ति च-'वज्झंणीणीजंतं पेच्छइ तो सो जणवए. हिंति स्पष्टं, सजी-सम्यग्दृष्टिः स चासौ ज्ञानी च सज्ज्ञिज्ञानी 'भीतः' त्रस्तः सन् सांसारिकेभ्यो दःखेभ्य इति, आर्षत्वाच सुब्ब्यत्ययः, किं भणतीत्याह-'नीचानां' निकृष्टानां 'पापकर्मणां' पापहेत्वनुष्ठानानां चौर्यादीनां 'हा' इति खेदे यथा पापकं फलमिति गम्यते, 'इणमोत्ति 'इदं' प्रत्यक्षं, किमुक्तं भवति?-यथाऽस्य चौरस्थानिष्टं फलं पापकर्मणां तथाऽस्मादृशामपीति नियुक्तिगाथैकादशकार्थः ॥ प्रव्रज्य च यदसौ कृतवांस्तदाह सूत्रकृत्| जहिज्ज सग्गंथ महाकिलेस, महंतमोहं कसिणं भयाणगं। परियायधम्मं चऽभिरोअइजा, वयाणि सीलाणि परीसहे य ॥१५॥ अहिंस सच्चं च अतेणगं च, तत्तो अ बंभं अपरिग्गहं च । पडिवजिया पंच महब्वयाणि, चरिज धम्मं जिणदेसियं विऊ ॥१६॥ सव्वेहि भूएहि दयाणुकंपी, खंतिक्खमे संजयवंभयारी । सावजजोगे परिवजयंतो, चरिज भिक्खू सुसमाहिइंदिए ॥ १७ ॥ कालेण कालं विहरिज रहे, बलाबलं जाणिय
॥४८४॥
Jain Educationa l
For Privale & Personal use only
elibrary.org