________________
महानिर्य
उत्तराध्य.
बृहद्वृत्तिः ॥४८॥
॥ महानियंठिज्जं ॥ २० ॥ ___ राजा चासौ सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारस्य च सिंहत्वं कर्ममृगान् प्रत्यतिदारुणत्वात् प्रशंसा-3
न्थीया० ख्यापकं वा उभयत्र सिंह इति, सावरोधः'सान्तःपुरः सपरिजनः सपरिवार विमलेन' विगत मिथ्यात्वमलेन ।उच्छृसिता इवोच्छुसिताः-उद्भिन्ना रोमकूपा-रोमरन्ध्राणि यस्यासावुच्छ्रसितरोमकूपः 'अतियातोत्ति 'अतियातः' गतः स्वस्थानमिति गम्यते, 'इतरः' संयतः सोऽपि हि 'विहग इव' पक्षीव 'विप्रमुक्तः' क्वचिदपि प्रतिबन्धविरहितो |विहरतीति वर्तमाननिर्देशः प्राग्वत, 'विगतमोहः' विगतवैचित्त्यः, शेपं सुगममिति सूत्रत्रयार्थः ॥ इति' |परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ इति श्रीशान्त्याचार्यविरचितायामुत्तराध्ययनटीकायां शिष्यहितायां महानिर्ग्रन्थीयं नाम विंशतितममध्ययनं समाप्तमिति ॥ २०॥
॥४८॥
इति श्रीशान्त्याचार्यकृतायां शिष्यहितायामुत्तराध्ययनटीविंशतितममध्ययनं समाप्तम् ॥
JainEducatidioational
For Private & Personal use only
T
ininelibrary.org