________________
महानिर्य
उत्तराध्य. बृहद्वृत्तिः ॥४६६॥
अथ विंशतितमं महानिर्ग्रन्थीयमध्ययनम् ।
न्थीया० व्याख्यातमेकोनविंशमध्ययनम् , अधुना विंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने निष्प्र
२० तिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य च चतरनुयोगद्वारप्ररूपणा प्राग्वत् यावन्नामनिष्पन्ननिक्षेपे महानिग्रन्थीयमिति नाम, क्षुल्लकप्रतिपक्षश्च महान् इति क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेपमाह नियुक्तिकृत्नामं ठवणादविए खित्ते काले अ ठाण पइ भावे। एएसि खुड्डगाणं पडिवक्ख महंतगा हुंति ॥४२०॥ PI निक्खेवो नियंठंमि चउक्कओ दुविह० ॥ ४२१ ॥ जाणगसरीरभविए तवइरित्ते अनिण्हगाईसु। भावे पंचविहे खलु इमेहिं दारेहिं सो नेओ ॥ ४२२ ॥
॥४६॥ | अत्र च नामस्थापने सुगमे, द्रव्यक्षुल्लकादीनि क्षुलकनिर्ग्रन्थीयाध्ययन एव महत्प्रतिपक्षं व्याख्यानयद्भिर्व्याख्या-3 तानीति न पुनः प्रतन्यन्ते । 'णिक्खेवो नियंठमी' त्यादि प्रतीतार्थ, नवरम् , 'एभिः' इति वक्ष्यमाणैः 'द्वारैः' व्याख्यानोपायैः 'सः' इति निर्ग्रन्थो ज्ञेय इति गाथात्रयार्थः॥ तानि चामूनि द्वाराणि
Jain Education
anal
For Privale & Personal use only
20 nelibrary.org