________________
ARRIORSACARAM
तं वितऽम्मापियरो,एवमेयं जहाफुडं। इहलोगे निप्पिवासस्स,नस्थि किंचिवि दुक्करं ॥४४॥ सारीरमाणसा चेव, वेयणा उ अणंतसो । मए सोढाओ[६] भीमाओ[६], असई दुक्खभयाणि य ॥ ४५ ॥ जरामरणकंतारे, चाउरते भयागरे।मया सोढाणि भीमाई, जम्माई मरणाणि य॥४६॥ जहा इहं अगणी उण्हो, इत्तोऽणतगुणो तहिं । नरएसु वेयणा उण्हा, अस्साया वेइया मए ॥४७॥ जहा इहं इमं सीयं, इत्तोऽणंतगुणं तहिं । नरएसु वेयणा सीया, अस्साया वेइया मए ॥ ४८ ॥ कंदतो कंदुकुंभीसु, उद्धपाओ अहोसिरो। हुयासणे जलंतंमि, पक्कपुव्वो अणंतसो ॥४९॥ महादवग्गिसंकासे, मरूमि वइरवालुए। कालंबवालुआए उ, दड्डपुत्वो अणंतसो ॥५०॥रसंतो कंदुकुंभीसु, उर्ल्ड बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुब्यो अणंतसो॥५१॥ अइतिक्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासबद्धेणं, कड्डोकड्ढाहि दुक्करं ॥५२॥ महाजतेसु उच्छवा, आरसंतो सुभेरवं । पीलिओमि सकम्मेहिं, पावकम्मो अणंतसो ॥५३॥ कूवंतो कोलसुणएहिं, सामेहिं सबलेहि य । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ॥५४॥ असीहिं अयसिवण्णेहिं, भल्लीहिं पहि8|सेहि य । छिन्नो भिन्नो विभिन्नो य, उववन्नो पावकम्मुणा ॥ ५५॥ अवसो लोहरहे जुत्तो, जलंते समिलाजुए।
चोइओ तुत्तजुत्तेहिं, रुज्झो वा जह पाडिओ॥५६॥ हुआसणे जलंतंमि, चिआसु महिसो विव । दद्धो एक्को अ अवसो, पावकम्महिं पाविओ ।। ५७ ॥ बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विल
**%%%A4%AA%
E
-%e
Jain Education
For Privale & Personal Use Only
D
inelibrary.org
I