________________
CIN
अथ सप्तदशं पापश्रमणीयमध्ययनम् ।
AGACASSAGAR
व्याख्यातं षोडशमध्ययनम् , अधुना सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने ब्रह्मचर्यगतय उक्ताः, ताश्च पापस्थानवर्जनादेवासेवितुं शक्यन्ते इति पापश्रमणखरूपाभिधानतस्तदेवात्र काकोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य पापश्रमणीयमिति नाम, अतः पापस्य श्रमणस्य च निक्षेपमाह नियुक्तिकृत् | पावे छक्कं दवे सचित्ताचित्तमीसगं चेव । खित्तमि निरयमाई कालो अइदुस्समाईओ ॥ ३८७ ॥ भावे पावं इणमो हिंस मुसा चोरिअं च अब्बभं।तत्तो परिग्गहो च्चिअ अगुणा भणिआ यजे सुत्ते३८८
समणे चउक्कनिक्खेवओ उ दव्वमि निलगाईआ। नाणी संजमसहिओ नायव्वो भावओ समणो३८९/ है 'पापे' पापविषयः 'छक्कं ति षट्कः षट्परिमाणो नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्निक्षेप इति गम्यते,तत्र च नामहै स्थापने सुज्ञाने, द्रव्ये विचार्ये आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु व्यतिरिक्तमाह-सचित्ताचित्तमीसगं
-%-%-594%94%20-%A4%AA%
Jain Education
For Private & Personal use only
Jainelibrary.org