SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ दशब्रह्म समाधिः बृहद्वृत्तिः उत्तराध्य. रचतरा लाटी विदग्धप्रिया" इत्यादिका, अथवा जातिकुलरूपनेपथ्यभेदाचतुर्धा स्वीकथा, तत्र जातिाह्मण्यादिः कलम-उग्रादि रूपं-महाराष्ट्रिकादि संस्थानं-नेपथ्यं-तत्तद्देशप्रसिद्धं, तां कथयिता भवति 'से निग्गंथे'त्ति य एवंविधः स निर्ग्रन्थः । शेष प्रश्नप्रतिवचनाभिधायि पूर्ववदिति सूत्रार्थः ॥ तृतीयमाह॥४२४॥ | नो इत्थीहिं सद्धिं संनिसिज्जागए विहरित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाह-निग्गंधस्स खलु इत्थीहिं सद्धिं संनिसिजागयरस बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा भयं वा लभिज्जा उम्मायं वा पाउणिजा दीहकालियं वा रोगायंकं हविजा केवलिपन्नत्ताओ वा धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं संनिसिजागए विहरह॥३॥ | नो स्त्रीभिः 'साई' सह सम्यग निषीदन्ति-उपविशन्त्यस्यामिति संनिषद्या-पीठाद्यासनं तस्यां गतः-स्थितः संनिषद्यागतः सन् 'विहा' अवस्थाता भवति, कोऽर्थः ?-स्त्रीभिः सहकासने नोपविशेत् , उत्थिताखपि हि हतासु मुहूर्त तत्र नोपवेष्टव्यमिति सम्प्रदायः, य एवंविधः स निर्ग्रन्थः, न त्वन्य इत्यभिप्रायः, शेषं प्रश्नप्रतिवचना भिधायि पूर्ववदिति सूत्रार्थः ॥ चतुर्थमाह। १ 'निग्गंथित्ति'यः स निग्रन्थो न त्वन्याभिप्रायस्तत्कथमित्यादिप्राग्वदिति सूत्रार्थः । ॥४२४॥ Jain Educati o nal JIGli For Private & Personal use only Lainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy