________________
लाति-गृह्णाति, कोऽभिप्रायः?-विशुद्धविशुद्धतरं पुनः पुनः संयमं करोतीति संयमबहुलः, मयूरव्यंसकादित्वात्समासः, यदिवा बहुल:-प्रभूतः संयमोऽस्येति बहुलसंयमः, सूत्रे पूर्वापरनिपातस्यातत्रत्वात् , अत एव संवरःआश्रवद्वारनिरोधः तद्वहुलो बहुलसंवरो वा, तत एव समाधिः-चित्तस्वास्थ्यं तद्बहुलो बहुलसमाधिर्वा, 'गुप्तः' मनोवाक्कायगुप्तिभिः, गुप्तत्वादेव च गुप्तानि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि-श्रोत्रादीनि येन स तथा, तत एव गुप्त नवगुप्तिसेवनात् 'ब्रह्मेति ब्रह्मचर्य चरितुम्-आसेवितुं शीलमस्येति गुप्तब्रह्मचारी 'सदा' सर्वकालम् 'अप्रमत्तः' प्रमाद|विरहितः 'विहरेत्' अप्रतिवद्धविहारितया चरेत् ॥ एतेन संयमबहुलत्वादि दशब्रह्मचर्यसमाधिस्थानफलमुक्तम् , एतदविनाभावित्वात्तस्येति सूत्रार्थः ॥ ___ कयरे खलु थेरोहिं भगवंतेहिं दसबंभचेरसमाहिठाणा पन्नत्ता, इमे खलु ते जाव विहरिजा, तंजहा8|विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ ४
से निग्गंथे, तं कहं इति चेदायरियाह-निग्गंथस्स खलु इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेयं वा लभिजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायक हविजा, केवलिपन्नत्ताओ धम्माओ वा भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे ॥१॥
Jain Educa
t ional
For Privale & Personal Use Only
D
ainelibrary.org