SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ROGARAGHIG **OSAAMISEKS**$4545 कारितसुवर्णस्थगितशिलापुत्रकाभरणवत्, सर्वे 'कामाः' शब्दादयो 'दुःखावहाः' मृगादीनामिवायतौ दुःखावातिहेतुत्वात् , मत्सरेणूंविषादादिभिश्चित्तव्याकुलत्वोत्पादकत्वान्नरकादिहेतुत्वाचेति । तथा बालानां-विवेकरहि-18 है तानामभिरामाः-चित्ताभिरतिहेतवो ये तेषु 'दुःखावहेपु' उक्तन्यायेन दुःखप्रापकेषु न तत्सुखं 'कामगुणेषु' मनोज्ञशब्दादिपु, सेव्यमानेष्विति शेषः, 'राजन् !' पृथ्वीपते ! 'विरत्तकामाणं'त्ति प्राग्वत् , कामविरक्तानां-विषयपरा-1 खानां तप एव धनं येषां ते तपोधनास्तेषां यत्सुखमिति संबन्धः, 'भिक्षणां' यतीनां शीलगुणयोर्वा सूत्रत्वाद् 'रतानां आसक्तानामिति सूत्रद्वयार्थः॥ बालेत्यादिसूत्रं चूर्णिकृता न व्याख्यातं, क्वचित्तु दृश्यत इत्यस्माभिरुन्नीतं ॥ सम्प्रति धर्मफलोपदर्शनपुरःसरमुपदेशमाह नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं । जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥१८॥ तीसे अ जाईइ उ पावियाए, वुच्छा मुसोवागनिवेसणेसुं। सव्वस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माइं पुरेकडाई ॥१९॥ सो दाणि सिं राय ! महाणुभागो महिडिओ पुण्णफलोववेओ। चइत्तु भोगाई असासयाई, आयाणहेउं अभिनिक्खमाहि ॥ २०॥ *****STA JainEducation For Private & Personal use only inelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy