________________
बृहद्धृत्तिः
वर्णविच्छायतयोपहास्यानि, एवं यूयमपि भावीनीति, 'अप्पाहेईत्ति उक्तन्यायेनोपदिशति पितेव पुत्रस्य 'पतत्|दुमपत्रकउत्तराध्य.
है भ्रश्यत् 'पाण्डुरपत्रं' जीर्णपत्रं 'किसलयानाम्' अभिनवपत्राणां। ननु किमेवं पत्रकिसलयानामुल्लापः सम्भवति ? येनेदमुच्यते, अत आह-'नैवास्ति' नैव विद्यते, नैव भविष्यति उपलक्षणत्वात् नैव भूतः, कोऽसौ ?-'उल्लापः' वचनं,
मध्ययनं. ॥३३४॥
केषां ?-'किशलयपाण्डुपत्राणाम्' उक्तरूपाणां, आषत्वाच यलोपः, तदिह किमेवमुक्तमित्याह–'उपमा' उपमितिः, खलु एवकारार्थत्वात् , ततः उपमैव, 'एषा' अनन्तरोक्ता 'कृता' विहिता 'भवियजणविबोहणट्ठाए'त्ति प्रतीतमेव । यथेह किशलयानि पाण्डुपत्रेणानुशिष्यन्ते तथाऽन्योऽपि यौवनगर्वितोऽनुशासनीयः, तथा चैतदनुवादिना वाचकेनावाचि-परिभव.स किमिति लोकं जरसा परिजर्जरीकृतशरीरम् । अचिरात् त्वमपि भविष्यसि यौवनगर्व किमुद्वहसि ॥१॥" तदेवं जीवितयौवनयोरनित्यत्वमवगम्य न प्रमादो विधेय इति गाथात्रयार्थयुक्तसूत्रगर्भार्थः ।। पुनरायुषोऽनित्यत्वं ख्यापयितुमाह
. कुसग्गे जह ओसबिंदुए, थोवं चिट्ठति लंबमाणए । एवं मणुयाण जीवियं, समयं०॥२॥ व्याख्या-कुशो-दर्भसशस्तृणविशेषः, तनुतरत्वाच तस्योपादानं, तस्याग्रं-प्रान्तस्तस्मिन् , 'यथा' इत्युपमाप्रदर्शकः, अवश्यायः-शरत्कालभावी श्लक्ष्णवर्षस्तस्य बिन्दुरेव विन्दुकः अवश्यायबिन्दुकः, 'स्तोकम्' अल्पकालमिति गम्यते, 'तिष्ठति' आस्ते, 'लम्बमानकः' मनाग निपतद् , बद्धास्पदो हि कदाचित् कालान्तरमपि क्षमतेत्येवं विशे
॥३३४॥
Jain Education International
For Privale & Personal use only
www.jainelibrary.org