SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ दुमपत्रक मध्ययनं. उत्तराध्य. करेति २ वंदतिर एवं वयासी-धण्णेऽसि णं तुमं देवाणुप्पिया ! एवं सपुण्णोऽसि णं कयत्थे कयलक्खणे सुलद्धे णं तव बृहद्धृत्तिः देवाणुप्पिया! माणुस्सए जम्मे जीवियफले, जणं तुमं रजं च जाव अंतेउरं च विच्छड्डइत्ता जाव पवइए, अहण्णं अहणणे अकयपुण्णे जाव माणुस्सए भवे अणेगजाइजरामरणरोगसोगसारीरमाणसपकामदुक्खवेयणावसण॥३२९॥ सयउवद्दवाभिभूए अधुवे अणीइए असासए संज्झब्भरागसरिसे जलबुब्बुयसमाणे कुसग्गजलबिंदुसन्निहे सुमिणग दसणोवमे विज्जुलयाचंचले अणिचे सडणपडणविद्धंसणधम्मके पुचिं वा पच्छा वा अवस्सं विप्पजहियवइत्ति, तहा माणुस्सयं सरीरगंपि दुक्खाययणं विविवाहिसयसन्निकेयं अद्वियकहद्वियं सिराण्हारुजालओणद्धसंविणद्धं मट्टियभंड व दुबलं असुइसंकिलि अणिटुंपि य सवकालं संठप्पयं जराघुणियं जजरघरं व सडणपडणविद्धंसणधम्मयं पुविं वा | १ करोति २ वन्दते २ एवमवादीत्-धन्योऽसि त्वं देवानुप्रिय ! एवं सपुण्योऽसि कृतार्थः कृतलक्षणः सुलब्धं तव देवानुप्रिय ! मानुष्यं । ४ जन्म जीवितफलं, यत्त्वं राज्यं च यावदन्तःपुरं च विच्छर्य यावत्प्रवजितः, अहमधन्योऽकृतपुण्यो यावन्मानुष्यो भवः अनेकजातिजरा मरणरोगशोकशारीरमानसिकप्रकामदुःखवेदनाव्यसनशतोपद्रवाभिभूतोऽधुवोऽनैत्यिकोऽशाश्वतः सन्ध्याभ्ररागसदृशः जलबुद्रुदसमानः कुशाप्रजलबिन्दुसन्निभः स्वप्नदर्शनोपमो विद्युल्लताचञ्चलोऽनित्यः शटनपतनविध्वंसनधर्मकः पूर्व वा पश्चाद्वाऽवश्यं विप्रहातव्य इति, तथा मानुष्यक |शरीरमपि दुःखायतनं विविधव्याधिशतसन्निकेतमस्थिकाष्ठोत्थितं सिरास्नायुजालावनद्धसंविनद्धं मृत्तिकाभाण्डवहुर्बलमशुचिसंक्लिष्टमनिष्टमपि च सर्वकालं संस्थाप्यं जराघूर्णितं जर्जरगृहवत् शटनपतनविध्वंसनधर्मकं पूर्व वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy